सुबन्तावली ?प्रोषयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रोषयितव्यः प्रोषयितव्यौ प्रोषयितव्याः
सम्बोधनम्प्रोषयितव्य प्रोषयितव्यौ प्रोषयितव्याः
द्वितीयाप्रोषयितव्यम् प्रोषयितव्यौ प्रोषयितव्यान्
तृतीयाप्रोषयितव्येन प्रोषयितव्याभ्याम् प्रोषयितव्यैः प्रोषयितव्येभिः
चतुर्थीप्रोषयितव्याय प्रोषयितव्याभ्याम् प्रोषयितव्येभ्यः
पञ्चमीप्रोषयितव्यात् प्रोषयितव्याभ्याम् प्रोषयितव्येभ्यः
षष्ठीप्रोषयितव्यस्य प्रोषयितव्ययोः प्रोषयितव्यानाम्
सप्तमीप्रोषयितव्ये प्रोषयितव्ययोः प्रोषयितव्येषु

समास प्रोषयितव्य

अव्यय ॰प्रोषयितव्यम् ॰प्रोषयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria