सुबन्तावली ?प्रोषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाप्रोषयिष्यमाणः प्रोषयिष्यमाणौ प्रोषयिष्यमाणाः
सम्बोधनम्प्रोषयिष्यमाण प्रोषयिष्यमाणौ प्रोषयिष्यमाणाः
द्वितीयाप्रोषयिष्यमाणम् प्रोषयिष्यमाणौ प्रोषयिष्यमाणान्
तृतीयाप्रोषयिष्यमाणेन प्रोषयिष्यमाणाभ्याम् प्रोषयिष्यमाणैः प्रोषयिष्यमाणेभिः
चतुर्थीप्रोषयिष्यमाणाय प्रोषयिष्यमाणाभ्याम् प्रोषयिष्यमाणेभ्यः
पञ्चमीप्रोषयिष्यमाणात् प्रोषयिष्यमाणाभ्याम् प्रोषयिष्यमाणेभ्यः
षष्ठीप्रोषयिष्यमाणस्य प्रोषयिष्यमाणयोः प्रोषयिष्यमाणानाम्
सप्तमीप्रोषयिष्यमाणे प्रोषयिष्यमाणयोः प्रोषयिष्यमाणेषु

समास प्रोषयिष्यमाण

अव्यय ॰प्रोषयिष्यमाणम् ॰प्रोषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria