तिङन्तावली
प्रतिषेध
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रतिषेधयति
प्रतिषेधयतः
प्रतिषेधयन्ति
मध्यम
प्रतिषेधयसि
प्रतिषेधयथः
प्रतिषेधयथ
उत्तम
प्रतिषेधयामि
प्रतिषेधयावः
प्रतिषेधयामः
कर्मणि
एक
द्वि
बहु
प्रथम
प्रतिषेध्यते
प्रतिषेध्येते
प्रतिषेध्यन्ते
मध्यम
प्रतिषेध्यसे
प्रतिषेध्येथे
प्रतिषेध्यध्वे
उत्तम
प्रतिषेध्ये
प्रतिषेध्यावहे
प्रतिषेध्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अप्रतिषेधयत्
अप्रतिषेधयताम्
अप्रतिषेधयन्
मध्यम
अप्रतिषेधयः
अप्रतिषेधयतम्
अप्रतिषेधयत
उत्तम
अप्रतिषेधयम्
अप्रतिषेधयाव
अप्रतिषेधयाम
कर्मणि
एक
द्वि
बहु
प्रथम
अप्रतिषेध्यत
अप्रतिषेध्येताम्
अप्रतिषेध्यन्त
मध्यम
अप्रतिषेध्यथाः
अप्रतिषेध्येथाम्
अप्रतिषेध्यध्वम्
उत्तम
अप्रतिषेध्ये
अप्रतिषेध्यावहि
अप्रतिषेध्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रतिषेधयेत्
प्रतिषेधयेताम्
प्रतिषेधयेयुः
मध्यम
प्रतिषेधयेः
प्रतिषेधयेतम्
प्रतिषेधयेत
उत्तम
प्रतिषेधयेयम्
प्रतिषेधयेव
प्रतिषेधयेम
कर्मणि
एक
द्वि
बहु
प्रथम
प्रतिषेध्येत
प्रतिषेध्येयाताम्
प्रतिषेध्येरन्
मध्यम
प्रतिषेध्येथाः
प्रतिषेध्येयाथाम्
प्रतिषेध्येध्वम्
उत्तम
प्रतिषेध्येय
प्रतिषेध्येवहि
प्रतिषेध्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रतिषेधयतु
प्रतिषेधयताम्
प्रतिषेधयन्तु
मध्यम
प्रतिषेधय
प्रतिषेधयतम्
प्रतिषेधयत
उत्तम
प्रतिषेधयानि
प्रतिषेधयाव
प्रतिषेधयाम
कर्मणि
एक
द्वि
बहु
प्रथम
प्रतिषेध्यताम्
प्रतिषेध्येताम्
प्रतिषेध्यन्ताम्
मध्यम
प्रतिषेध्यस्व
प्रतिषेध्येथाम्
प्रतिषेध्यध्वम्
उत्तम
प्रतिषेध्यै
प्रतिषेध्यावहै
प्रतिषेध्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रतिषेधयिष्यति
प्रतिषेधयिष्यतः
प्रतिषेधयिष्यन्ति
मध्यम
प्रतिषेधयिष्यसि
प्रतिषेधयिष्यथः
प्रतिषेधयिष्यथ
उत्तम
प्रतिषेधयिष्यामि
प्रतिषेधयिष्यावः
प्रतिषेधयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रतिषेधयिष्यते
प्रतिषेधयिष्येते
प्रतिषेधयिष्यन्ते
मध्यम
प्रतिषेधयिष्यसे
प्रतिषेधयिष्येथे
प्रतिषेधयिष्यध्वे
उत्तम
प्रतिषेधयिष्ये
प्रतिषेधयिष्यावहे
प्रतिषेधयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रतिषेधयिता
प्रतिषेधयितारौ
प्रतिषेधयितारः
मध्यम
प्रतिषेधयितासि
प्रतिषेधयितास्थः
प्रतिषेधयितास्थ
उत्तम
प्रतिषेधयितास्मि
प्रतिषेधयितास्वः
प्रतिषेधयितास्मः
कृदन्त
क्त
प्रतिषेधित
m.
n.
प्रतिषेधिता
f.
क्तवतु
प्रतिषेधितवत्
m.
n.
प्रतिषेधितवती
f.
शतृ
प्रतिषेधयत्
m.
n.
प्रतिषेधयन्ती
f.
शानच् कर्मणि
प्रतिषेध्यमान
m.
n.
प्रतिषेध्यमाना
f.
लुडादेश पर
प्रतिषेधयिष्यत्
m.
n.
प्रतिषेधयिष्यन्ती
f.
लुडादेश आत्म
प्रतिषेधयिष्यमाण
m.
n.
प्रतिषेधयिष्यमाणा
f.
तव्य
प्रतिषेधयितव्य
m.
n.
प्रतिषेधयितव्या
f.
यत्
प्रतिषेध्य
m.
n.
प्रतिषेध्या
f.
अनीयर्
प्रतिषेधनीय
m.
n.
प्रतिषेधनीया
f.
अव्यय
तुमुन्
प्रतिषेधयितुम्
क्त्वा
प्रतिषेधयित्वा
लिट्
प्रतिषेधयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023