सुबन्तावली ?प्रतिषेधयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिषेधयिष्यन्ती प्रतिषेधयिष्यन्त्यौ प्रतिषेधयिष्यन्त्यः
सम्बोधनम्प्रतिषेधयिष्यन्ति प्रतिषेधयिष्यन्त्यौ प्रतिषेधयिष्यन्त्यः
द्वितीयाप्रतिषेधयिष्यन्तीम् प्रतिषेधयिष्यन्त्यौ प्रतिषेधयिष्यन्तीः
तृतीयाप्रतिषेधयिष्यन्त्या प्रतिषेधयिष्यन्तीभ्याम् प्रतिषेधयिष्यन्तीभिः
चतुर्थीप्रतिषेधयिष्यन्त्यै प्रतिषेधयिष्यन्तीभ्याम् प्रतिषेधयिष्यन्तीभ्यः
पञ्चमीप्रतिषेधयिष्यन्त्याः प्रतिषेधयिष्यन्तीभ्याम् प्रतिषेधयिष्यन्तीभ्यः
षष्ठीप्रतिषेधयिष्यन्त्याः प्रतिषेधयिष्यन्त्योः प्रतिषेधयिष्यन्तीनाम्
सप्तमीप्रतिषेधयिष्यन्त्याम् प्रतिषेधयिष्यन्त्योः प्रतिषेधयिष्यन्तीषु

समास प्रतिषेधयिष्यन्ति प्रतिषेधयिष्यन्ती

अव्यय ॰प्रतिषेधयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria