सुबन्तावली ?प्लोषिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्लोषिष्यन्ती प्लोषिष्यन्त्यौ प्लोषिष्यन्त्यः
सम्बोधनम्प्लोषिष्यन्ति प्लोषिष्यन्त्यौ प्लोषिष्यन्त्यः
द्वितीयाप्लोषिष्यन्तीम् प्लोषिष्यन्त्यौ प्लोषिष्यन्तीः
तृतीयाप्लोषिष्यन्त्या प्लोषिष्यन्तीभ्याम् प्लोषिष्यन्तीभिः
चतुर्थीप्लोषिष्यन्त्यै प्लोषिष्यन्तीभ्याम् प्लोषिष्यन्तीभ्यः
पञ्चमीप्लोषिष्यन्त्याः प्लोषिष्यन्तीभ्याम् प्लोषिष्यन्तीभ्यः
षष्ठीप्लोषिष्यन्त्याः प्लोषिष्यन्त्योः प्लोषिष्यन्तीनाम्
सप्तमीप्लोषिष्यन्त्याम् प्लोषिष्यन्त्योः प्लोषिष्यन्तीषु

समास प्लोषिष्यन्ति प्लोषिष्यन्ती

अव्यय ॰प्लोषिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria