सुबन्तावली ?पिञ्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापिञ्जयिष्यमाणः पिञ्जयिष्यमाणौ पिञ्जयिष्यमाणाः
सम्बोधनम्पिञ्जयिष्यमाण पिञ्जयिष्यमाणौ पिञ्जयिष्यमाणाः
द्वितीयापिञ्जयिष्यमाणम् पिञ्जयिष्यमाणौ पिञ्जयिष्यमाणान्
तृतीयापिञ्जयिष्यमाणेन पिञ्जयिष्यमाणाभ्याम् पिञ्जयिष्यमाणैः पिञ्जयिष्यमाणेभिः
चतुर्थीपिञ्जयिष्यमाणाय पिञ्जयिष्यमाणाभ्याम् पिञ्जयिष्यमाणेभ्यः
पञ्चमीपिञ्जयिष्यमाणात् पिञ्जयिष्यमाणाभ्याम् पिञ्जयिष्यमाणेभ्यः
षष्ठीपिञ्जयिष्यमाणस्य पिञ्जयिष्यमाणयोः पिञ्जयिष्यमाणानाम्
सप्तमीपिञ्जयिष्यमाणे पिञ्जयिष्यमाणयोः पिञ्जयिष्यमाणेषु

समास पिञ्जयिष्यमाण

अव्यय ॰पिञ्जयिष्यमाणम् ॰पिञ्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria