सुबन्तावली ?पिञ्जयितव्य

Roma

पुमान्एकद्विबहु
प्रथमापिञ्जयितव्यः पिञ्जयितव्यौ पिञ्जयितव्याः
सम्बोधनम्पिञ्जयितव्य पिञ्जयितव्यौ पिञ्जयितव्याः
द्वितीयापिञ्जयितव्यम् पिञ्जयितव्यौ पिञ्जयितव्यान्
तृतीयापिञ्जयितव्येन पिञ्जयितव्याभ्याम् पिञ्जयितव्यैः पिञ्जयितव्येभिः
चतुर्थीपिञ्जयितव्याय पिञ्जयितव्याभ्याम् पिञ्जयितव्येभ्यः
पञ्चमीपिञ्जयितव्यात् पिञ्जयितव्याभ्याम् पिञ्जयितव्येभ्यः
षष्ठीपिञ्जयितव्यस्य पिञ्जयितव्ययोः पिञ्जयितव्यानाम्
सप्तमीपिञ्जयितव्ये पिञ्जयितव्ययोः पिञ्जयितव्येषु

समास पिञ्जयितव्य

अव्यय ॰पिञ्जयितव्यम् ॰पिञ्जयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria