सुबन्तावली ?पिच्चयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापिच्चयिष्यन्ती पिच्चयिष्यन्त्यौ पिच्चयिष्यन्त्यः
सम्बोधनम्पिच्चयिष्यन्ति पिच्चयिष्यन्त्यौ पिच्चयिष्यन्त्यः
द्वितीयापिच्चयिष्यन्तीम् पिच्चयिष्यन्त्यौ पिच्चयिष्यन्तीः
तृतीयापिच्चयिष्यन्त्या पिच्चयिष्यन्तीभ्याम् पिच्चयिष्यन्तीभिः
चतुर्थीपिच्चयिष्यन्त्यै पिच्चयिष्यन्तीभ्याम् पिच्चयिष्यन्तीभ्यः
पञ्चमीपिच्चयिष्यन्त्याः पिच्चयिष्यन्तीभ्याम् पिच्चयिष्यन्तीभ्यः
षष्ठीपिच्चयिष्यन्त्याः पिच्चयिष्यन्त्योः पिच्चयिष्यन्तीनाम्
सप्तमीपिच्चयिष्यन्त्याम् पिच्चयिष्यन्त्योः पिच्चयिष्यन्तीषु

समास पिच्चयिष्यन्ति पिच्चयिष्यन्ती

अव्यय ॰पिच्चयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria