सुबन्तावली ?पिच्चयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापिच्चयिष्यमाणः पिच्चयिष्यमाणौ पिच्चयिष्यमाणाः
सम्बोधनम्पिच्चयिष्यमाण पिच्चयिष्यमाणौ पिच्चयिष्यमाणाः
द्वितीयापिच्चयिष्यमाणम् पिच्चयिष्यमाणौ पिच्चयिष्यमाणान्
तृतीयापिच्चयिष्यमाणेन पिच्चयिष्यमाणाभ्याम् पिच्चयिष्यमाणैः पिच्चयिष्यमाणेभिः
चतुर्थीपिच्चयिष्यमाणाय पिच्चयिष्यमाणाभ्याम् पिच्चयिष्यमाणेभ्यः
पञ्चमीपिच्चयिष्यमाणात् पिच्चयिष्यमाणाभ्याम् पिच्चयिष्यमाणेभ्यः
षष्ठीपिच्चयिष्यमाणस्य पिच्चयिष्यमाणयोः पिच्चयिष्यमाणानाम्
सप्तमीपिच्चयिष्यमाणे पिच्चयिष्यमाणयोः पिच्चयिष्यमाणेषु

समास पिच्चयिष्यमाण

अव्यय ॰पिच्चयिष्यमाणम् ॰पिच्चयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria