सुबन्तावली ?फुल्लिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाफुल्लिष्यन्ती फुल्लिष्यन्त्यौ फुल्लिष्यन्त्यः
सम्बोधनम्फुल्लिष्यन्ति फुल्लिष्यन्त्यौ फुल्लिष्यन्त्यः
द्वितीयाफुल्लिष्यन्तीम् फुल्लिष्यन्त्यौ फुल्लिष्यन्तीः
तृतीयाफुल्लिष्यन्त्या फुल्लिष्यन्तीभ्याम् फुल्लिष्यन्तीभिः
चतुर्थीफुल्लिष्यन्त्यै फुल्लिष्यन्तीभ्याम् फुल्लिष्यन्तीभ्यः
पञ्चमीफुल्लिष्यन्त्याः फुल्लिष्यन्तीभ्याम् फुल्लिष्यन्तीभ्यः
षष्ठीफुल्लिष्यन्त्याः फुल्लिष्यन्त्योः फुल्लिष्यन्तीनाम्
सप्तमीफुल्लिष्यन्त्याम् फुल्लिष्यन्त्योः फुल्लिष्यन्तीषु

समास फुल्लिष्यन्ति फुल्लिष्यन्ती

अव्यय ॰फुल्लिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria