सुबन्तावली ?फलायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाफलायिष्यन्ती फलायिष्यन्त्यौ फलायिष्यन्त्यः
सम्बोधनम्फलायिष्यन्ति फलायिष्यन्त्यौ फलायिष्यन्त्यः
द्वितीयाफलायिष्यन्तीम् फलायिष्यन्त्यौ फलायिष्यन्तीः
तृतीयाफलायिष्यन्त्या फलायिष्यन्तीभ्याम् फलायिष्यन्तीभिः
चतुर्थीफलायिष्यन्त्यै फलायिष्यन्तीभ्याम् फलायिष्यन्तीभ्यः
पञ्चमीफलायिष्यन्त्याः फलायिष्यन्तीभ्याम् फलायिष्यन्तीभ्यः
षष्ठीफलायिष्यन्त्याः फलायिष्यन्त्योः फलायिष्यन्तीनाम्
सप्तमीफलायिष्यन्त्याम् फलायिष्यन्त्योः फलायिष्यन्तीषु

समास फलायिष्यन्ति फलायिष्यन्ती

अव्यय ॰फलायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria