तिङन्तावली पॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपृणाति पृणीतः पृणन्ति
मध्यमपृणासि पृणीथः पृणीथ
उत्तमपृणामि पृणीवः पृणीमः


कर्मणिएकद्विबहु
प्रथमपूर्यते पार्यते पूर्येते पार्येते पूर्यन्ते पार्यन्ते
मध्यमपूर्यसे पार्यसे पूर्येथे पार्येथे पूर्यध्वे पार्यध्वे
उत्तमपूर्ये पार्ये पूर्यावहे पार्यावहे पूर्यामहे पार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपृणात् अपृणीताम् अपृणन्
मध्यमअपृणाः अपृणीतम् अपृणीत
उत्तमअपृणाम् अपृणीव अपृणीम


कर्मणिएकद्विबहु
प्रथमअपूर्यत अपार्यत अपूर्येताम् अपार्येताम् अपूर्यन्त अपार्यन्त
मध्यमअपूर्यथाः अपार्यथाः अपूर्येथाम् अपार्येथाम् अपूर्यध्वम् अपार्यध्वम्
उत्तमअपूर्ये अपार्ये अपूर्यावहि अपार्यावहि अपूर्यामहि अपार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपृणीयात् पृणीयाताम् पृणीयुः
मध्यमपृणीयाः पृणीयातम् पृणीयात
उत्तमपृणीयाम् पृणीयाव पृणीयाम


कर्मणिएकद्विबहु
प्रथमपूर्येत पार्येत पूर्येयाताम् पार्येयाताम् पूर्येरन् पार्येरन्
मध्यमपूर्येथाः पार्येथाः पूर्येयाथाम् पार्येयाथाम् पूर्येध्वम् पार्येध्वम्
उत्तमपूर्येय पार्येय पूर्येवहि पार्येवहि पूर्येमहि पार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपृणातु पृणीताम् पृणन्तु
मध्यमपृणीहि पृणीतम् पृणीत
उत्तमपृणानि पृणाव पृणाम


कर्मणिएकद्विबहु
प्रथमपूर्यताम् पार्यताम् पूर्येताम् पार्येताम् पूर्यन्ताम् पार्यन्ताम्
मध्यमपूर्यस्व पार्यस्व पूर्येथाम् पार्येथाम् पूर्यध्वम् पार्यध्वम्
उत्तमपूर्यै पार्यै पूर्यावहै पार्यावहै पूर्यामहै पार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपरीष्यति परिष्यति परीष्यतः परिष्यतः परीष्यन्ति परिष्यन्ति
मध्यमपरीष्यसि परिष्यसि परीष्यथः परिष्यथः परीष्यथ परिष्यथ
उत्तमपरीष्यामि परिष्यामि परीष्यावः परिष्यावः परीष्यामः परिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपरीता परिता परीतारौ परितारौ परीतारः परितारः
मध्यमपरीतासि परितासि परीतास्थः परितास्थः परीतास्थ परितास्थ
उत्तमपरीतास्मि परितास्मि परीतास्वः परितास्वः परीतास्मः परितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपार पपरतुः पपरुः
मध्यमपपरिथ पपरथुः पपर
उत्तमपपार पपर पपरिव पपरिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपारीत् अपारिष्टाम् अपारिषुः
मध्यमअपारीः अपारिष्टम् अपारिष्ट
उत्तमअपारिषम् अपारिष्व अपारिष्म


कर्मणिएकद्विबहु
प्रथमअपूरि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमपारीत् पारिष्टाम् पारिषुः
मध्यमपारीः पारिष्टम् पारिष्ट
उत्तमपारिषम् पारिष्व पारिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपूर्यात् पूर्यास्ताम् पूर्यासुः
मध्यमपूर्याः पूर्यास्तम् पूर्यास्त
उत्तमपूर्यासम् पूर्यास्व पूर्यास्म

कृदन्त

क्त
पूर्ण m. n. पूर्णा f.

क्त
पूर्त m. n. पूर्ता f.

क्तवतु
पूर्तवत् m. n. पूर्तवती f.

क्तवतु
पूर्णवत् m. n. पूर्णवती f.

शतृ
पृणत् m. n. पृणती f.

शानच् कर्मणि
पार्यमाण m. n. पार्यमाणा f.

शानच् कर्मणि
पूर्यमाण m. n. पूर्यमाणा f.

लुडादेश पर
परिष्यत् m. n. परिष्यन्ती f.

लुडादेश पर
परीष्यत् m. n. परीष्यन्ती f.

तव्य
परितव्य m. n. परितव्या f.

तव्य
परीतव्य m. n. परीतव्या f.

यत्
पार्य m. n. पार्या f.

अनीयर्
परणीय m. n. परणीया f.

लिडादेश पर
पपर्वस् m. n. पपरुषी f.

अव्यय

तुमुन्
पूरितुम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपूरयति पारयति पूरयतः पारयतः पूरयन्ति पारयन्ति
मध्यमपूरयसि पारयसि पूरयथः पारयथः पूरयथ पारयथ
उत्तमपूरयामि पारयामि पूरयावः पारयावः पूरयामः पारयामः


आत्मनेपदेएकद्विबहु
प्रथमपूरयते पारयते पूरयेते पारयेते पूरयन्ते पारयन्ते
मध्यमपूरयसे पारयसे पूरयेथे पारयेथे पूरयध्वे पारयध्वे
उत्तमपूरये पारये पूरयावहे पारयावहे पूरयामहे पारयामहे


कर्मणिएकद्विबहु
प्रथमपूर्यते पार्यते पूर्येते पार्येते पूर्यन्ते पार्यन्ते
मध्यमपूर्यसे पार्यसे पूर्येथे पार्येथे पूर्यध्वे पार्यध्वे
उत्तमपूर्ये पार्ये पूर्यावहे पार्यावहे पूर्यामहे पार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपूरयत् अपारयत् अपूरयताम् अपारयताम् अपूरयन् अपारयन्
मध्यमअपूरयः अपारयः अपूरयतम् अपारयतम् अपूरयत अपारयत
उत्तमअपूरयम् अपारयम् अपूरयाव अपारयाव अपूरयाम अपारयाम


आत्मनेपदेएकद्विबहु
प्रथमअपूरयत अपारयत अपूरयेताम् अपारयेताम् अपूरयन्त अपारयन्त
मध्यमअपूरयथाः अपारयथाः अपूरयेथाम् अपारयेथाम् अपूरयध्वम् अपारयध्वम्
उत्तमअपूरये अपारये अपूरयावहि अपारयावहि अपूरयामहि अपारयामहि


कर्मणिएकद्विबहु
प्रथमअपूर्यत अपार्यत अपूर्येताम् अपार्येताम् अपूर्यन्त अपार्यन्त
मध्यमअपूर्यथाः अपार्यथाः अपूर्येथाम् अपार्येथाम् अपूर्यध्वम् अपार्यध्वम्
उत्तमअपूर्ये अपार्ये अपूर्यावहि अपार्यावहि अपूर्यामहि अपार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपूरयेत् पारयेत् पूरयेताम् पारयेताम् पूरयेयुः पारयेयुः
मध्यमपूरयेः पारयेः पूरयेतम् पारयेतम् पूरयेत पारयेत
उत्तमपूरयेयम् पारयेयम् पूरयेव पारयेव पूरयेम पारयेम


आत्मनेपदेएकद्विबहु
प्रथमपूरयेत पारयेत पूरयेयाताम् पारयेयाताम् पूरयेरन् पारयेरन्
मध्यमपूरयेथाः पारयेथाः पूरयेयाथाम् पारयेयाथाम् पूरयेध्वम् पारयेध्वम्
उत्तमपूरयेय पारयेय पूरयेवहि पारयेवहि पूरयेमहि पारयेमहि


कर्मणिएकद्विबहु
प्रथमपूर्येत पार्येत पूर्येयाताम् पार्येयाताम् पूर्येरन् पार्येरन्
मध्यमपूर्येथाः पार्येथाः पूर्येयाथाम् पार्येयाथाम् पूर्येध्वम् पार्येध्वम्
उत्तमपूर्येय पार्येय पूर्येवहि पार्येवहि पूर्येमहि पार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपूरयतु पारयतु पूरयताम् पारयताम् पूरयन्तु पारयन्तु
मध्यमपूरय पारय पूरयतम् पारयतम् पूरयत पारयत
उत्तमपूरयाणि पारयाणि पूरयाव पारयाव पूरयाम पारयाम


आत्मनेपदेएकद्विबहु
प्रथमपूरयताम् पारयताम् पूरयेताम् पारयेताम् पूरयन्ताम् पारयन्ताम्
मध्यमपूरयस्व पारयस्व पूरयेथाम् पारयेथाम् पूरयध्वम् पारयध्वम्
उत्तमपूरयै पारयै पूरयावहै पारयावहै पूरयामहै पारयामहै


कर्मणिएकद्विबहु
प्रथमपूर्यताम् पार्यताम् पूर्येताम् पार्येताम् पूर्यन्ताम् पार्यन्ताम्
मध्यमपूर्यस्व पार्यस्व पूर्येथाम् पार्येथाम् पूर्यध्वम् पार्यध्वम्
उत्तमपूर्यै पार्यै पूर्यावहै पार्यावहै पूर्यामहै पार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपूरयिष्यति पारयिष्यति पूरयिष्यतः पारयिष्यतः पूरयिष्यन्ति पारयिष्यन्ति
मध्यमपूरयिष्यसि पारयिष्यसि पूरयिष्यथः पारयिष्यथः पूरयिष्यथ पारयिष्यथ
उत्तमपूरयिष्यामि पारयिष्यामि पूरयिष्यावः पारयिष्यावः पूरयिष्यामः पारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपूरयिष्यते पारयिष्यते पूरयिष्येते पारयिष्येते पूरयिष्यन्ते पारयिष्यन्ते
मध्यमपूरयिष्यसे पारयिष्यसे पूरयिष्येथे पारयिष्येथे पूरयिष्यध्वे पारयिष्यध्वे
उत्तमपूरयिष्ये पारयिष्ये पूरयिष्यावहे पारयिष्यावहे पूरयिष्यामहे पारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपूरयिता पारयिता पूरयितारौ पारयितारौ पूरयितारः पारयितारः
मध्यमपूरयितासि पारयितासि पूरयितास्थः पारयितास्थः पूरयितास्थ पारयितास्थ
उत्तमपूरयितास्मि पारयितास्मि पूरयितास्वः पारयितास्वः पूरयितास्मः पारयितास्मः

कृदन्त

क्त
पारित m. n. पारिता f.

क्त
पूरित m. n. पूरिता f.

क्तवतु
पूरितवत् m. n. पूरितवती f.

क्तवतु
पारितवत् m. n. पारितवती f.

शतृ
पारयत् m. n. पारयन्ती f.

शतृ
पूरयत् m. n. पूरयन्ती f.

शानच्
पूरयमाण m. n. पूरयमाणा f.

शानच्
पारयमाण m. n. पारयमाणा f.

शानच् कर्मणि
पार्यमाण m. n. पार्यमाणा f.

शानच् कर्मणि
पूर्यमाण m. n. पूर्यमाणा f.

लुडादेश पर
पूरयिष्यत् m. n. पूरयिष्यन्ती f.

लुडादेश पर
पारयिष्यत् m. n. पारयिष्यन्ती f.

लुडादेश आत्म
पारयिष्यमाण m. n. पारयिष्यमाणा f.

लुडादेश आत्म
पूरयिष्यमाण m. n. पूरयिष्यमाणा f.

यत्
पूर्य m. n. पूर्या f.

अनीयर्
पूरणीय m. n. पूरणीया f.

तव्य
पूरयितव्य m. n. पूरयितव्या f.

यत्
पार्य m. n. पार्या f.

अनीयर्
पारणीय m. n. पारणीया f.

तव्य
पारयितव्य m. n. पारयितव्या f.

अव्यय

तुमुन्
पूरयितुम्

तुमुन्
पारयितुम्

क्त्वा
पूरयित्वा

क्त्वा
पारयित्वा

ल्यप्
॰पूरय्य

ल्यप्
॰पारय्य

लिट्
पूरयाम्

लिट्
पारयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमपुपूर्षति पुपूर्षतः पुपूर्षन्ति
मध्यमपुपूर्षसि पुपूर्षथः पुपूर्षथ
उत्तमपुपूर्षामि पुपूर्षावः पुपूर्षामः


कर्मणिएकद्विबहु
प्रथमपुपूर्ष्यते पुपूर्ष्येते पुपूर्ष्यन्ते
मध्यमपुपूर्ष्यसे पुपूर्ष्येथे पुपूर्ष्यध्वे
उत्तमपुपूर्ष्ये पुपूर्ष्यावहे पुपूर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपुपूर्षत् अपुपूर्षताम् अपुपूर्षन्
मध्यमअपुपूर्षः अपुपूर्षतम् अपुपूर्षत
उत्तमअपुपूर्षम् अपुपूर्षाव अपुपूर्षाम


कर्मणिएकद्विबहु
प्रथमअपुपूर्ष्यत अपुपूर्ष्येताम् अपुपूर्ष्यन्त
मध्यमअपुपूर्ष्यथाः अपुपूर्ष्येथाम् अपुपूर्ष्यध्वम्
उत्तमअपुपूर्ष्ये अपुपूर्ष्यावहि अपुपूर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपुपूर्षेत् पुपूर्षेताम् पुपूर्षेयुः
मध्यमपुपूर्षेः पुपूर्षेतम् पुपूर्षेत
उत्तमपुपूर्षेयम् पुपूर्षेव पुपूर्षेम


कर्मणिएकद्विबहु
प्रथमपुपूर्ष्येत पुपूर्ष्येयाताम् पुपूर्ष्येरन्
मध्यमपुपूर्ष्येथाः पुपूर्ष्येयाथाम् पुपूर्ष्येध्वम्
उत्तमपुपूर्ष्येय पुपूर्ष्येवहि पुपूर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपुपूर्षतु पुपूर्षताम् पुपूर्षन्तु
मध्यमपुपूर्ष पुपूर्षतम् पुपूर्षत
उत्तमपुपूर्षाणि पुपूर्षाव पुपूर्षाम


कर्मणिएकद्विबहु
प्रथमपुपूर्ष्यताम् पुपूर्ष्येताम् पुपूर्ष्यन्ताम्
मध्यमपुपूर्ष्यस्व पुपूर्ष्येथाम् पुपूर्ष्यध्वम्
उत्तमपुपूर्ष्यै पुपूर्ष्यावहै पुपूर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपुपूर्ष्यति पुपूर्ष्यतः पुपूर्ष्यन्ति
मध्यमपुपूर्ष्यसि पुपूर्ष्यथः पुपूर्ष्यथ
उत्तमपुपूर्ष्यामि पुपूर्ष्यावः पुपूर्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपुपूर्षिता पुपूर्षितारौ पुपूर्षितारः
मध्यमपुपूर्षितासि पुपूर्षितास्थः पुपूर्षितास्थ
उत्तमपुपूर्षितास्मि पुपूर्षितास्वः पुपूर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुपुपूर्ष पुपुपूर्षतुः पुपुपूर्षुः
मध्यमपुपुपूर्षिथ पुपुपूर्षथुः पुपुपूर्ष
उत्तमपुपुपूर्ष पुपुपूर्षिव पुपुपूर्षिम

कृदन्त

क्त
पुपूर्षित m. n. पुपूर्षिता f.

क्तवतु
पुपूर्षितवत् m. n. पुपूर्षितवती f.

शतृ
पुपूर्षत् m. n. पुपूर्षन्ती f.

शानच् कर्मणि
पुपूर्ष्यमाण m. n. पुपूर्ष्यमाणा f.

लुडादेश पर
पुपूर्ष्यत् m. n. पुपूर्ष्यन्ती f.

अनीयर्
पुपूर्षणीय m. n. पुपूर्षणीया f.

यत्
पुपूर्ष्य m. n. पुपूर्ष्या f.

तव्य
पुपूर्षितव्य m. n. पुपूर्षितव्या f.

लिडादेश पर
पुपुपूर्ष्वस् m. n. पुपुपूर्षुषी f.

अव्यय

तुमुन्
पुपूर्षितुम्

क्त्वा
पुपूर्षित्वा

ल्यप्
॰पुपूर्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria