सुबन्तावली ?पूरयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापूरयिष्यमाणः पूरयिष्यमाणौ पूरयिष्यमाणाः
सम्बोधनम्पूरयिष्यमाण पूरयिष्यमाणौ पूरयिष्यमाणाः
द्वितीयापूरयिष्यमाणम् पूरयिष्यमाणौ पूरयिष्यमाणान्
तृतीयापूरयिष्यमाणेन पूरयिष्यमाणाभ्याम् पूरयिष्यमाणैः पूरयिष्यमाणेभिः
चतुर्थीपूरयिष्यमाणाय पूरयिष्यमाणाभ्याम् पूरयिष्यमाणेभ्यः
पञ्चमीपूरयिष्यमाणात् पूरयिष्यमाणाभ्याम् पूरयिष्यमाणेभ्यः
षष्ठीपूरयिष्यमाणस्य पूरयिष्यमाणयोः पूरयिष्यमाणानाम्
सप्तमीपूरयिष्यमाणे पूरयिष्यमाणयोः पूरयिष्यमाणेषु

समास पूरयिष्यमाण

अव्यय ॰पूरयिष्यमाणम् ॰पूरयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria