सुबन्तावली ?पुपूर्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापुपूर्ष्यन्ती पुपूर्ष्यन्त्यौ पुपूर्ष्यन्त्यः
सम्बोधनम्पुपूर्ष्यन्ति पुपूर्ष्यन्त्यौ पुपूर्ष्यन्त्यः
द्वितीयापुपूर्ष्यन्तीम् पुपूर्ष्यन्त्यौ पुपूर्ष्यन्तीः
तृतीयापुपूर्ष्यन्त्या पुपूर्ष्यन्तीभ्याम् पुपूर्ष्यन्तीभिः
चतुर्थीपुपूर्ष्यन्त्यै पुपूर्ष्यन्तीभ्याम् पुपूर्ष्यन्तीभ्यः
पञ्चमीपुपूर्ष्यन्त्याः पुपूर्ष्यन्तीभ्याम् पुपूर्ष्यन्तीभ्यः
षष्ठीपुपूर्ष्यन्त्याः पुपूर्ष्यन्त्योः पुपूर्ष्यन्तीनाम्
सप्तमीपुपूर्ष्यन्त्याम् पुपूर्ष्यन्त्योः पुपूर्ष्यन्तीषु

समास पुपूर्ष्यन्ति पुपूर्ष्यन्ती

अव्यय ॰पुपूर्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria