सुबन्तावली ?नीहारायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानीहारायिष्यन्ती नीहारायिष्यन्त्यौ नीहारायिष्यन्त्यः
सम्बोधनम्नीहारायिष्यन्ति नीहारायिष्यन्त्यौ नीहारायिष्यन्त्यः
द्वितीयानीहारायिष्यन्तीम् नीहारायिष्यन्त्यौ नीहारायिष्यन्तीः
तृतीयानीहारायिष्यन्त्या नीहारायिष्यन्तीभ्याम् नीहारायिष्यन्तीभिः
चतुर्थीनीहारायिष्यन्त्यै नीहारायिष्यन्तीभ्याम् नीहारायिष्यन्तीभ्यः
पञ्चमीनीहारायिष्यन्त्याः नीहारायिष्यन्तीभ्याम् नीहारायिष्यन्तीभ्यः
षष्ठीनीहारायिष्यन्त्याः नीहारायिष्यन्त्योः नीहारायिष्यन्तीनाम्
सप्तमीनीहारायिष्यन्त्याम् नीहारायिष्यन्त्योः नीहारायिष्यन्तीषु

समास नीहारायिष्यन्ति नीहारायिष्यन्ती

अव्यय ॰नीहारायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria