तिङन्तावली नह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनह्यति नह्यतः नह्यन्ति
मध्यमनह्यसि नह्यथः नह्यथ
उत्तमनह्यामि नह्यावः नह्यामः


आत्मनेपदेएकद्विबहु
प्रथमनह्यते नह्येते नह्यन्ते
मध्यमनह्यसे नह्येथे नह्यध्वे
उत्तमनह्ये नह्यावहे नह्यामहे


कर्मणिएकद्विबहु
प्रथमनह्यते नह्येते नह्यन्ते
मध्यमनह्यसे नह्येथे नह्यध्वे
उत्तमनह्ये नह्यावहे नह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनह्यत् अनह्यताम् अनह्यन्
मध्यमअनह्यः अनह्यतम् अनह्यत
उत्तमअनह्यम् अनह्याव अनह्याम


आत्मनेपदेएकद्विबहु
प्रथमअनह्यत अनह्येताम् अनह्यन्त
मध्यमअनह्यथाः अनह्येथाम् अनह्यध्वम्
उत्तमअनह्ये अनह्यावहि अनह्यामहि


कर्मणिएकद्विबहु
प्रथमअनह्यत अनह्येताम् अनह्यन्त
मध्यमअनह्यथाः अनह्येथाम् अनह्यध्वम्
उत्तमअनह्ये अनह्यावहि अनह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनह्येत् नह्येताम् नह्येयुः
मध्यमनह्येः नह्येतम् नह्येत
उत्तमनह्येयम् नह्येव नह्येम


आत्मनेपदेएकद्विबहु
प्रथमनह्येत नह्येयाताम् नह्येरन्
मध्यमनह्येथाः नह्येयाथाम् नह्येध्वम्
उत्तमनह्येय नह्येवहि नह्येमहि


कर्मणिएकद्विबहु
प्रथमनह्येत नह्येयाताम् नह्येरन्
मध्यमनह्येथाः नह्येयाथाम् नह्येध्वम्
उत्तमनह्येय नह्येवहि नह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनह्यतु नह्यताम् नह्यन्तु
मध्यमनह्य नह्यतम् नह्यत
उत्तमनह्यानि नह्याव नह्याम


आत्मनेपदेएकद्विबहु
प्रथमनह्यताम् नह्येताम् नह्यन्ताम्
मध्यमनह्यस्व नह्येथाम् नह्यध्वम्
उत्तमनह्यै नह्यावहै नह्यामहै


कर्मणिएकद्विबहु
प्रथमनह्यताम् नह्येताम् नह्यन्ताम्
मध्यमनह्यस्व नह्येथाम् नह्यध्वम्
उत्तमनह्यै नह्यावहै नह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनत्स्यति नत्स्यतः नत्स्यन्ति
मध्यमनत्स्यसि नत्स्यथः नत्स्यथ
उत्तमनत्स्यामि नत्स्यावः नत्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमनत्स्यते नत्स्येते नत्स्यन्ते
मध्यमनत्स्यसे नत्स्येथे नत्स्यध्वे
उत्तमनत्स्ये नत्स्यावहे नत्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनद्धा नद्धारौ नद्धारः
मध्यमनद्धासि नद्धास्थः नद्धास्थ
उत्तमनद्धास्मि नद्धास्वः नद्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाह नेहतुः नेहुः
मध्यमनेहिथ ननद्ध नेहथुः नेह
उत्तमननाह ननह नेहिव नेहिम


आत्मनेपदेएकद्विबहु
प्रथमनेहे नेहाते नेहिरे
मध्यमनेहिषे नेहाथे नेहिध्वे
उत्तमनेहे नेहिवहे नेहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनह्यात् नह्यास्ताम् नह्यासुः
मध्यमनह्याः नह्यास्तम् नह्यास्त
उत्तमनह्यासम् नह्यास्व नह्यास्म

कृदन्त

क्त
नद्ध m. n. नद्धा f.

क्तवतु
नद्धवत् m. n. नद्धवती f.

शतृ
नह्यत् m. n. नह्यन्ती f.

शानच्
नह्यमान m. n. नह्यमाना f.

शानच् कर्मणि
नह्यमान m. n. नह्यमाना f.

लुडादेश पर
नत्स्यत् m. n. नत्स्यन्ती f.

लुडादेश आत्म
नत्स्यमान m. n. नत्स्यमाना f.

यत्
नद्धव्य m. n. नद्धव्या f.

यत्
नाह्य m. n. नाह्या f.

अनीयर्
नहनीय m. n. नहनीया f.

लिडादेश पर
नेहिवस् m. n. नेहुषी f.

लिडादेश आत्म
नेहान m. n. नेहाना f.

अव्यय

तुमुन्
नद्धुम्

क्त्वा
नद्ध्वा

ल्यप्
॰नह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria