तिङन्तावली
नह्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नह्यति
नह्यतः
नह्यन्ति
मध्यम
नह्यसि
नह्यथः
नह्यथ
उत्तम
नह्यामि
नह्यावः
नह्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नह्यते
नह्येते
नह्यन्ते
मध्यम
नह्यसे
नह्येथे
नह्यध्वे
उत्तम
नह्ये
नह्यावहे
नह्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
नह्यते
नह्येते
नह्यन्ते
मध्यम
नह्यसे
नह्येथे
नह्यध्वे
उत्तम
नह्ये
नह्यावहे
नह्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनह्यत्
अनह्यताम्
अनह्यन्
मध्यम
अनह्यः
अनह्यतम्
अनह्यत
उत्तम
अनह्यम्
अनह्याव
अनह्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अनह्यत
अनह्येताम्
अनह्यन्त
मध्यम
अनह्यथाः
अनह्येथाम्
अनह्यध्वम्
उत्तम
अनह्ये
अनह्यावहि
अनह्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अनह्यत
अनह्येताम्
अनह्यन्त
मध्यम
अनह्यथाः
अनह्येथाम्
अनह्यध्वम्
उत्तम
अनह्ये
अनह्यावहि
अनह्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नह्येत्
नह्येताम्
नह्येयुः
मध्यम
नह्येः
नह्येतम्
नह्येत
उत्तम
नह्येयम्
नह्येव
नह्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नह्येत
नह्येयाताम्
नह्येरन्
मध्यम
नह्येथाः
नह्येयाथाम्
नह्येध्वम्
उत्तम
नह्येय
नह्येवहि
नह्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
नह्येत
नह्येयाताम्
नह्येरन्
मध्यम
नह्येथाः
नह्येयाथाम्
नह्येध्वम्
उत्तम
नह्येय
नह्येवहि
नह्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नह्यतु
नह्यताम्
नह्यन्तु
मध्यम
नह्य
नह्यतम्
नह्यत
उत्तम
नह्यानि
नह्याव
नह्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नह्यताम्
नह्येताम्
नह्यन्ताम्
मध्यम
नह्यस्व
नह्येथाम्
नह्यध्वम्
उत्तम
नह्यै
नह्यावहै
नह्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
नह्यताम्
नह्येताम्
नह्यन्ताम्
मध्यम
नह्यस्व
नह्येथाम्
नह्यध्वम्
उत्तम
नह्यै
नह्यावहै
नह्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नत्स्यति
नत्स्यतः
नत्स्यन्ति
मध्यम
नत्स्यसि
नत्स्यथः
नत्स्यथ
उत्तम
नत्स्यामि
नत्स्यावः
नत्स्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नत्स्यते
नत्स्येते
नत्स्यन्ते
मध्यम
नत्स्यसे
नत्स्येथे
नत्स्यध्वे
उत्तम
नत्स्ये
नत्स्यावहे
नत्स्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नद्धा
नद्धारौ
नद्धारः
मध्यम
नद्धासि
नद्धास्थः
नद्धास्थ
उत्तम
नद्धास्मि
नद्धास्वः
नद्धास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ननाह
नेहतुः
नेहुः
मध्यम
नेहिथ
ननद्ध
नेहथुः
नेह
उत्तम
ननाह
ननह
नेहिव
नेहिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नेहे
नेहाते
नेहिरे
मध्यम
नेहिषे
नेहाथे
नेहिध्वे
उत्तम
नेहे
नेहिवहे
नेहिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नह्यात्
नह्यास्ताम्
नह्यासुः
मध्यम
नह्याः
नह्यास्तम्
नह्यास्त
उत्तम
नह्यासम्
नह्यास्व
नह्यास्म
कृदन्त
क्त
नद्ध
m.
n.
नद्धा
f.
क्तवतु
नद्धवत्
m.
n.
नद्धवती
f.
शतृ
नह्यत्
m.
n.
नह्यन्ती
f.
शानच्
नह्यमान
m.
n.
नह्यमाना
f.
शानच् कर्मणि
नह्यमान
m.
n.
नह्यमाना
f.
लुडादेश पर
नत्स्यत्
m.
n.
नत्स्यन्ती
f.
लुडादेश आत्म
नत्स्यमान
m.
n.
नत्स्यमाना
f.
यत्
नद्धव्य
m.
n.
नद्धव्या
f.
यत्
नाह्य
m.
n.
नाह्या
f.
अनीयर्
नहनीय
m.
n.
नहनीया
f.
लिडादेश पर
नेहिवस्
m.
n.
नेहुषी
f.
लिडादेश आत्म
नेहान
m.
n.
नेहाना
f.
अव्यय
तुमुन्
नद्धुम्
क्त्वा
नद्ध्वा
ल्यप्
॰नह्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023