Conjugation tables of nah

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnahyāmi nahyāvaḥ nahyāmaḥ
Secondnahyasi nahyathaḥ nahyatha
Thirdnahyati nahyataḥ nahyanti


MiddleSingularDualPlural
Firstnahye nahyāvahe nahyāmahe
Secondnahyase nahyethe nahyadhve
Thirdnahyate nahyete nahyante


PassiveSingularDualPlural
Firstnahye nahyāvahe nahyāmahe
Secondnahyase nahyethe nahyadhve
Thirdnahyate nahyete nahyante


Imperfect

ActiveSingularDualPlural
Firstanahyam anahyāva anahyāma
Secondanahyaḥ anahyatam anahyata
Thirdanahyat anahyatām anahyan


MiddleSingularDualPlural
Firstanahye anahyāvahi anahyāmahi
Secondanahyathāḥ anahyethām anahyadhvam
Thirdanahyata anahyetām anahyanta


PassiveSingularDualPlural
Firstanahye anahyāvahi anahyāmahi
Secondanahyathāḥ anahyethām anahyadhvam
Thirdanahyata anahyetām anahyanta


Optative

ActiveSingularDualPlural
Firstnahyeyam nahyeva nahyema
Secondnahyeḥ nahyetam nahyeta
Thirdnahyet nahyetām nahyeyuḥ


MiddleSingularDualPlural
Firstnahyeya nahyevahi nahyemahi
Secondnahyethāḥ nahyeyāthām nahyedhvam
Thirdnahyeta nahyeyātām nahyeran


PassiveSingularDualPlural
Firstnahyeya nahyevahi nahyemahi
Secondnahyethāḥ nahyeyāthām nahyedhvam
Thirdnahyeta nahyeyātām nahyeran


Imperative

ActiveSingularDualPlural
Firstnahyāni nahyāva nahyāma
Secondnahya nahyatam nahyata
Thirdnahyatu nahyatām nahyantu


MiddleSingularDualPlural
Firstnahyai nahyāvahai nahyāmahai
Secondnahyasva nahyethām nahyadhvam
Thirdnahyatām nahyetām nahyantām


PassiveSingularDualPlural
Firstnahyai nahyāvahai nahyāmahai
Secondnahyasva nahyethām nahyadhvam
Thirdnahyatām nahyetām nahyantām


Future

ActiveSingularDualPlural
Firstnatsyāmi natsyāvaḥ natsyāmaḥ
Secondnatsyasi natsyathaḥ natsyatha
Thirdnatsyati natsyataḥ natsyanti


MiddleSingularDualPlural
Firstnatsye natsyāvahe natsyāmahe
Secondnatsyase natsyethe natsyadhve
Thirdnatsyate natsyete natsyante


Periphrastic Future

ActiveSingularDualPlural
Firstnaddhāsmi naddhāsvaḥ naddhāsmaḥ
Secondnaddhāsi naddhāsthaḥ naddhāstha
Thirdnaddhā naddhārau naddhāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāha nanaha nehiva nehima
Secondnehitha nanaddha nehathuḥ neha
Thirdnanāha nehatuḥ nehuḥ


MiddleSingularDualPlural
Firstnehe nehivahe nehimahe
Secondnehiṣe nehāthe nehidhve
Thirdnehe nehāte nehire


Benedictive

ActiveSingularDualPlural
Firstnahyāsam nahyāsva nahyāsma
Secondnahyāḥ nahyāstam nahyāsta
Thirdnahyāt nahyāstām nahyāsuḥ

Participles

Past Passive Participle
naddha m. n. naddhā f.

Past Active Participle
naddhavat m. n. naddhavatī f.

Present Active Participle
nahyat m. n. nahyantī f.

Present Middle Participle
nahyamāna m. n. nahyamānā f.

Present Passive Participle
nahyamāna m. n. nahyamānā f.

Future Active Participle
natsyat m. n. natsyantī f.

Future Middle Participle
natsyamāna m. n. natsyamānā f.

Future Passive Participle
naddhavya m. n. naddhavyā f.

Future Passive Participle
nāhya m. n. nāhyā f.

Future Passive Participle
nahanīya m. n. nahanīyā f.

Perfect Active Participle
nehivas m. n. nehuṣī f.

Perfect Middle Participle
nehāna m. n. nehānā f.

Indeclinable forms

Infinitive
naddhum

Absolutive
naddhvā

Absolutive
-nahya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria