सुबन्तावली ?नहनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमानहनीयम् नहनीये नहनीयानि
सम्बोधनम्नहनीय नहनीये नहनीयानि
द्वितीयानहनीयम् नहनीये नहनीयानि
तृतीयानहनीयेन नहनीयाभ्याम् नहनीयैः
चतुर्थीनहनीयाय नहनीयाभ्याम् नहनीयेभ्यः
पञ्चमीनहनीयात् नहनीयाभ्याम् नहनीयेभ्यः
षष्ठीनहनीयस्य नहनीययोः नहनीयानाम्
सप्तमीनहनीये नहनीययोः नहनीयेषु

समास नहनीय

अव्यय ॰नहनीयम् ॰नहनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria