सुबन्तावली ?ननङ्ख्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाननङ्ख्वत् ननङ्खुषी ननङ्ख्वांसि
सम्बोधनम्ननङ्ख्वत् ननङ्खुषी ननङ्ख्वांसि
द्वितीयाननङ्ख्वत् ननङ्खुषी ननङ्ख्वांसि
तृतीयाननङ्खुषा ननङ्ख्वद्भ्याम् ननङ्ख्वद्भिः
चतुर्थीननङ्खुषे ननङ्ख्वद्भ्याम् ननङ्ख्वद्भ्यः
पञ्चमीननङ्खुषः ननङ्ख्वद्भ्याम् ननङ्ख्वद्भ्यः
षष्ठीननङ्खुषः ननङ्खुषोः ननङ्खुषाम्
सप्तमीननङ्खुषि ननङ्खुषोः ननङ्ख्वत्सु

समास ननङ्ख्वत्

अव्यय ॰ननङ्ख्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria