तिङन्तावली नाथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनाथति नाथतः नाथन्ति
मध्यमनाथसि नाथथः नाथथ
उत्तमनाथामि नाथावः नाथामः


आत्मनेपदेएकद्विबहु
प्रथमनाथते नाथेते नाथन्ते
मध्यमनाथसे नाथेथे नाथध्वे
उत्तमनाथे नाथावहे नाथामहे


कर्मणिएकद्विबहु
प्रथमनाथ्यते नाथ्येते नाथ्यन्ते
मध्यमनाथ्यसे नाथ्येथे नाथ्यध्वे
उत्तमनाथ्ये नाथ्यावहे नाथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनाथत् अनाथताम् अनाथन्
मध्यमअनाथः अनाथतम् अनाथत
उत्तमअनाथम् अनाथाव अनाथाम


आत्मनेपदेएकद्विबहु
प्रथमअनाथत अनाथेताम् अनाथन्त
मध्यमअनाथथाः अनाथेथाम् अनाथध्वम्
उत्तमअनाथे अनाथावहि अनाथामहि


कर्मणिएकद्विबहु
प्रथमअनाथ्यत अनाथ्येताम् अनाथ्यन्त
मध्यमअनाथ्यथाः अनाथ्येथाम् अनाथ्यध्वम्
उत्तमअनाथ्ये अनाथ्यावहि अनाथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनाथेत् नाथेताम् नाथेयुः
मध्यमनाथेः नाथेतम् नाथेत
उत्तमनाथेयम् नाथेव नाथेम


आत्मनेपदेएकद्विबहु
प्रथमनाथेत नाथेयाताम् नाथेरन्
मध्यमनाथेथाः नाथेयाथाम् नाथेध्वम्
उत्तमनाथेय नाथेवहि नाथेमहि


कर्मणिएकद्विबहु
प्रथमनाथ्येत नाथ्येयाताम् नाथ्येरन्
मध्यमनाथ्येथाः नाथ्येयाथाम् नाथ्येध्वम्
उत्तमनाथ्येय नाथ्येवहि नाथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनाथतु नाथताम् नाथन्तु
मध्यमनाथ नाथतम् नाथत
उत्तमनाथानि नाथाव नाथाम


आत्मनेपदेएकद्विबहु
प्रथमनाथताम् नाथेताम् नाथन्ताम्
मध्यमनाथस्व नाथेथाम् नाथध्वम्
उत्तमनाथै नाथावहै नाथामहै


कर्मणिएकद्विबहु
प्रथमनाथ्यताम् नाथ्येताम् नाथ्यन्ताम्
मध्यमनाथ्यस्व नाथ्येथाम् नाथ्यध्वम्
उत्तमनाथ्यै नाथ्यावहै नाथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनाथिष्यति नाथिष्यतः नाथिष्यन्ति
मध्यमनाथिष्यसि नाथिष्यथः नाथिष्यथ
उत्तमनाथिष्यामि नाथिष्यावः नाथिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनाथिष्यते नाथिष्येते नाथिष्यन्ते
मध्यमनाथिष्यसे नाथिष्येथे नाथिष्यध्वे
उत्तमनाथिष्ये नाथिष्यावहे नाथिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनाथिता नाथितारौ नाथितारः
मध्यमनाथितासि नाथितास्थः नाथितास्थ
उत्तमनाथितास्मि नाथितास्वः नाथितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाथ ननाथतुः ननाथुः
मध्यमननाथिथ ननाथथुः ननाथ
उत्तमननाथ ननाथिव ननाथिम


आत्मनेपदेएकद्विबहु
प्रथमननाथे ननाथाते ननाथिरे
मध्यमननाथिषे ननाथाथे ननाथिध्वे
उत्तमननाथे ननाथिवहे ननाथिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनाथ्यात् नाथ्यास्ताम् नाथ्यासुः
मध्यमनाथ्याः नाथ्यास्तम् नाथ्यास्त
उत्तमनाथ्यासम् नाथ्यास्व नाथ्यास्म

कृदन्त

क्त
नात्थ m. n. नात्था f.

क्तवतु
नात्थवत् m. n. नात्थवती f.

शतृ
नाथत् m. n. नाथन्ती f.

शानच्
नाथमान m. n. नाथमाना f.

शानच् कर्मणि
नाथ्यमान m. n. नाथ्यमाना f.

लुडादेश पर
नाथिष्यत् m. n. नाथिष्यन्ती f.

लुडादेश आत्म
नाथिष्यमाण m. n. नाथिष्यमाणा f.

तव्य
नाथितव्य m. n. नाथितव्या f.

यत्
नाथ्य m. n. नाथ्या f.

अनीयर्
नाथनीय m. n. नाथनीया f.

लिडादेश पर
ननाथ्वस् m. n. ननाथुषी f.

लिडादेश आत्म
ननाथान m. n. ननाथाना f.

अव्यय

तुमुन्
नाथितुम्

क्त्वा
नात्थ्वा

ल्यप्
॰नाथ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria