सुबन्तावली ?नाथत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानाथत् नाथन्ती नाथती नाथन्ति
सम्बोधनम्नाथत् नाथन्ती नाथती नाथन्ति
द्वितीयानाथत् नाथन्ती नाथती नाथन्ति
तृतीयानाथता नाथद्भ्याम् नाथद्भिः
चतुर्थीनाथते नाथद्भ्याम् नाथद्भ्यः
पञ्चमीनाथतः नाथद्भ्याम् नाथद्भ्यः
षष्ठीनाथतः नाथतोः नाथताम्
सप्तमीनाथति नाथतोः नाथत्सु

अव्यय ॰नाथतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria