सुबन्तावली ?नडयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानडयिष्यत् नडयिष्यन्ती नडयिष्यती नडयिष्यन्ति
सम्बोधनम्नडयिष्यत् नडयिष्यन्ती नडयिष्यती नडयिष्यन्ति
द्वितीयानडयिष्यत् नडयिष्यन्ती नडयिष्यती नडयिष्यन्ति
तृतीयानडयिष्यता नडयिष्यद्भ्याम् नडयिष्यद्भिः
चतुर्थीनडयिष्यते नडयिष्यद्भ्याम् नडयिष्यद्भ्यः
पञ्चमीनडयिष्यतः नडयिष्यद्भ्याम् नडयिष्यद्भ्यः
षष्ठीनडयिष्यतः नडयिष्यतोः नडयिष्यताम्
सप्तमीनडयिष्यति नडयिष्यतोः नडयिष्यत्सु

अव्यय ॰नडयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria