सुबन्तावली ?नडयत्

Roma

पुमान्एकद्विबहु
प्रथमानडयन् नडयन्तौ नडयन्तः
सम्बोधनम्नडयन् नडयन्तौ नडयन्तः
द्वितीयानडयन्तम् नडयन्तौ नडयतः
तृतीयानडयता नडयद्भ्याम् नडयद्भिः
चतुर्थीनडयते नडयद्भ्याम् नडयद्भ्यः
पञ्चमीनडयतः नडयद्भ्याम् नडयद्भ्यः
षष्ठीनडयतः नडयतोः नडयताम्
सप्तमीनडयति नडयतोः नडयत्सु

समास नडयत्

अव्यय ॰नडयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria