तिङन्तावली ?मुञ्च्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुञ्चति
मुञ्चतः
मुञ्चन्ति
मध्यम
मुञ्चसि
मुञ्चथः
मुञ्चथ
उत्तम
मुञ्चामि
मुञ्चावः
मुञ्चामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुञ्चते
मुञ्चेते
मुञ्चन्ते
मध्यम
मुञ्चसे
मुञ्चेथे
मुञ्चध्वे
उत्तम
मुञ्चे
मुञ्चावहे
मुञ्चामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मुच्यते
मुच्येते
मुच्यन्ते
मध्यम
मुच्यसे
मुच्येथे
मुच्यध्वे
उत्तम
मुच्ये
मुच्यावहे
मुच्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमुञ्चत्
अमुञ्चताम्
अमुञ्चन्
मध्यम
अमुञ्चः
अमुञ्चतम्
अमुञ्चत
उत्तम
अमुञ्चम्
अमुञ्चाव
अमुञ्चाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमुञ्चत
अमुञ्चेताम्
अमुञ्चन्त
मध्यम
अमुञ्चथाः
अमुञ्चेथाम्
अमुञ्चध्वम्
उत्तम
अमुञ्चे
अमुञ्चावहि
अमुञ्चामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमुच्यत
अमुच्येताम्
अमुच्यन्त
मध्यम
अमुच्यथाः
अमुच्येथाम्
अमुच्यध्वम्
उत्तम
अमुच्ये
अमुच्यावहि
अमुच्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुञ्चेत्
मुञ्चेताम्
मुञ्चेयुः
मध्यम
मुञ्चेः
मुञ्चेतम्
मुञ्चेत
उत्तम
मुञ्चेयम्
मुञ्चेव
मुञ्चेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुञ्चेत
मुञ्चेयाताम्
मुञ्चेरन्
मध्यम
मुञ्चेथाः
मुञ्चेयाथाम्
मुञ्चेध्वम्
उत्तम
मुञ्चेय
मुञ्चेवहि
मुञ्चेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मुच्येत
मुच्येयाताम्
मुच्येरन्
मध्यम
मुच्येथाः
मुच्येयाथाम्
मुच्येध्वम्
उत्तम
मुच्येय
मुच्येवहि
मुच्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुञ्चतु
मुञ्चताम्
मुञ्चन्तु
मध्यम
मुञ्च
मुञ्चतम्
मुञ्चत
उत्तम
मुञ्चानि
मुञ्चाव
मुञ्चाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुञ्चताम्
मुञ्चेताम्
मुञ्चन्ताम्
मध्यम
मुञ्चस्व
मुञ्चेथाम्
मुञ्चध्वम्
उत्तम
मुञ्चै
मुञ्चावहै
मुञ्चामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मुच्यताम्
मुच्येताम्
मुच्यन्ताम्
मध्यम
मुच्यस्व
मुच्येथाम्
मुच्यध्वम्
उत्तम
मुच्यै
मुच्यावहै
मुच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुञ्चिष्यति
मुञ्चिष्यतः
मुञ्चिष्यन्ति
मध्यम
मुञ्चिष्यसि
मुञ्चिष्यथः
मुञ्चिष्यथ
उत्तम
मुञ्चिष्यामि
मुञ्चिष्यावः
मुञ्चिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुञ्चिष्यते
मुञ्चिष्येते
मुञ्चिष्यन्ते
मध्यम
मुञ्चिष्यसे
मुञ्चिष्येथे
मुञ्चिष्यध्वे
उत्तम
मुञ्चिष्ये
मुञ्चिष्यावहे
मुञ्चिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुञ्चिता
मुञ्चितारौ
मुञ्चितारः
मध्यम
मुञ्चितासि
मुञ्चितास्थः
मुञ्चितास्थ
उत्तम
मुञ्चितास्मि
मुञ्चितास्वः
मुञ्चितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुमुञ्च
मुमुञ्चतुः
मुमुञ्चुः
मध्यम
मुमुञ्चिथ
मुमुञ्चथुः
मुमुञ्च
उत्तम
मुमुञ्च
मुमुञ्चिव
मुमुञ्चिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मुमुञ्चे
मुमुञ्चाते
मुमुञ्चिरे
मध्यम
मुमुञ्चिषे
मुमुञ्चाथे
मुमुञ्चिध्वे
उत्तम
मुमुञ्चे
मुमुञ्चिवहे
मुमुञ्चिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मुच्यात्
मुच्यास्ताम्
मुच्यासुः
मध्यम
मुच्याः
मुच्यास्तम्
मुच्यास्त
उत्तम
मुच्यासम्
मुच्यास्व
मुच्यास्म
कृदन्त
क्त
मुञ्चित
m.
n.
मुञ्चिता
f.
क्तवतु
मुञ्चितवत्
m.
n.
मुञ्चितवती
f.
शतृ
मुञ्चत्
m.
n.
मुञ्चन्ती
f.
शानच्
मुञ्चमान
m.
n.
मुञ्चमाना
f.
शानच् कर्मणि
मुच्यमान
m.
n.
मुच्यमाना
f.
लुडादेश पर
मुञ्चिष्यत्
m.
n.
मुञ्चिष्यन्ती
f.
लुडादेश आत्म
मुञ्चिष्यमाण
m.
n.
मुञ्चिष्यमाणा
f.
तव्य
मुञ्चितव्य
m.
n.
मुञ्चितव्या
f.
यत्
मुङ्क्य
m.
n.
मुङ्क्या
f.
अनीयर्
मुञ्चनीय
m.
n.
मुञ्चनीया
f.
लिडादेश पर
मुमुञ्च्वस्
m.
n.
मुमुञ्चुषी
f.
लिडादेश आत्म
मुमुञ्चान
m.
n.
मुमुञ्चाना
f.
अव्यय
तुमुन्
मुञ्चितुम्
क्त्वा
मुञ्चित्वा
ल्यप्
॰मुच्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025