सुबन्तावली ?मुञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुञ्चिष्यन्ती मुञ्चिष्यन्त्यौ मुञ्चिष्यन्त्यः
सम्बोधनम्मुञ्चिष्यन्ति मुञ्चिष्यन्त्यौ मुञ्चिष्यन्त्यः
द्वितीयामुञ्चिष्यन्तीम् मुञ्चिष्यन्त्यौ मुञ्चिष्यन्तीः
तृतीयामुञ्चिष्यन्त्या मुञ्चिष्यन्तीभ्याम् मुञ्चिष्यन्तीभिः
चतुर्थीमुञ्चिष्यन्त्यै मुञ्चिष्यन्तीभ्याम् मुञ्चिष्यन्तीभ्यः
पञ्चमीमुञ्चिष्यन्त्याः मुञ्चिष्यन्तीभ्याम् मुञ्चिष्यन्तीभ्यः
षष्ठीमुञ्चिष्यन्त्याः मुञ्चिष्यन्त्योः मुञ्चिष्यन्तीनाम्
सप्तमीमुञ्चिष्यन्त्याम् मुञ्चिष्यन्त्योः मुञ्चिष्यन्तीषु

समास मुञ्चिष्यन्ति मुञ्चिष्यन्ती

अव्यय ॰मुञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria