सुबन्तावली ?मुञ्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामुञ्चिष्यमाणः मुञ्चिष्यमाणौ मुञ्चिष्यमाणाः
सम्बोधनम्मुञ्चिष्यमाण मुञ्चिष्यमाणौ मुञ्चिष्यमाणाः
द्वितीयामुञ्चिष्यमाणम् मुञ्चिष्यमाणौ मुञ्चिष्यमाणान्
तृतीयामुञ्चिष्यमाणेन मुञ्चिष्यमाणाभ्याम् मुञ्चिष्यमाणैः मुञ्चिष्यमाणेभिः
चतुर्थीमुञ्चिष्यमाणाय मुञ्चिष्यमाणाभ्याम् मुञ्चिष्यमाणेभ्यः
पञ्चमीमुञ्चिष्यमाणात् मुञ्चिष्यमाणाभ्याम् मुञ्चिष्यमाणेभ्यः
षष्ठीमुञ्चिष्यमाणस्य मुञ्चिष्यमाणयोः मुञ्चिष्यमाणानाम्
सप्तमीमुञ्चिष्यमाणे मुञ्चिष्यमाणयोः मुञ्चिष्यमाणेषु

समास मुञ्चिष्यमाण

अव्यय ॰मुञ्चिष्यमाणम् ॰मुञ्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria