सुबन्तावली ?मुण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुण्डयिष्यन्ती मुण्डयिष्यन्त्यौ मुण्डयिष्यन्त्यः
सम्बोधनम्मुण्डयिष्यन्ति मुण्डयिष्यन्त्यौ मुण्डयिष्यन्त्यः
द्वितीयामुण्डयिष्यन्तीम् मुण्डयिष्यन्त्यौ मुण्डयिष्यन्तीः
तृतीयामुण्डयिष्यन्त्या मुण्डयिष्यन्तीभ्याम् मुण्डयिष्यन्तीभिः
चतुर्थीमुण्डयिष्यन्त्यै मुण्डयिष्यन्तीभ्याम् मुण्डयिष्यन्तीभ्यः
पञ्चमीमुण्डयिष्यन्त्याः मुण्डयिष्यन्तीभ्याम् मुण्डयिष्यन्तीभ्यः
षष्ठीमुण्डयिष्यन्त्याः मुण्डयिष्यन्त्योः मुण्डयिष्यन्तीनाम्
सप्तमीमुण्डयिष्यन्त्याम् मुण्डयिष्यन्त्योः मुण्डयिष्यन्तीषु

समास मुण्डयिष्यन्ति मुण्डयिष्यन्ती

अव्यय ॰मुण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria