सुबन्तावली ?मुण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामुण्डयिष्यमाणः मुण्डयिष्यमाणौ मुण्डयिष्यमाणाः
सम्बोधनम्मुण्डयिष्यमाण मुण्डयिष्यमाणौ मुण्डयिष्यमाणाः
द्वितीयामुण्डयिष्यमाणम् मुण्डयिष्यमाणौ मुण्डयिष्यमाणान्
तृतीयामुण्डयिष्यमाणेन मुण्डयिष्यमाणाभ्याम् मुण्डयिष्यमाणैः मुण्डयिष्यमाणेभिः
चतुर्थीमुण्डयिष्यमाणाय मुण्डयिष्यमाणाभ्याम् मुण्डयिष्यमाणेभ्यः
पञ्चमीमुण्डयिष्यमाणात् मुण्डयिष्यमाणाभ्याम् मुण्डयिष्यमाणेभ्यः
षष्ठीमुण्डयिष्यमाणस्य मुण्डयिष्यमाणयोः मुण्डयिष्यमाणानाम्
सप्तमीमुण्डयिष्यमाणे मुण्डयिष्यमाणयोः मुण्डयिष्यमाणेषु

समास मुण्डयिष्यमाण

अव्यय ॰मुण्डयिष्यमाणम् ॰मुण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria