सुबन्तावली ?म्रेडयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाम्रेडयिष्यमाणा म्रेडयिष्यमाणे म्रेडयिष्यमाणाः
सम्बोधनम्म्रेडयिष्यमाणे म्रेडयिष्यमाणे म्रेडयिष्यमाणाः
द्वितीयाम्रेडयिष्यमाणाम् म्रेडयिष्यमाणे म्रेडयिष्यमाणाः
तृतीयाम्रेडयिष्यमाणया म्रेडयिष्यमाणाभ्याम् म्रेडयिष्यमाणाभिः
चतुर्थीम्रेडयिष्यमाणायै म्रेडयिष्यमाणाभ्याम् म्रेडयिष्यमाणाभ्यः
पञ्चमीम्रेडयिष्यमाणायाः म्रेडयिष्यमाणाभ्याम् म्रेडयिष्यमाणाभ्यः
षष्ठीम्रेडयिष्यमाणायाः म्रेडयिष्यमाणयोः म्रेडयिष्यमाणानाम्
सप्तमीम्रेडयिष्यमाणायाम् म्रेडयिष्यमाणयोः म्रेडयिष्यमाणासु

अव्यय ॰म्रेडयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria