Conjugation tables of mlā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmlāyāmi mlāyāvaḥ mlāyāmaḥ
Secondmlāyasi mlāyathaḥ mlāyatha
Thirdmlāyati mlāyataḥ mlāyanti


MiddleSingularDualPlural
Firstmlāye mlāyāvahe mlāyāmahe
Secondmlāyase mlāyethe mlāyadhve
Thirdmlāyate mlāyete mlāyante


PassiveSingularDualPlural
Firstmlīye mlīyāvahe mlīyāmahe
Secondmlīyase mlīyethe mlīyadhve
Thirdmlīyate mlīyete mlīyante


Imperfect

ActiveSingularDualPlural
Firstamlāyam amlāyāva amlāyāma
Secondamlāyaḥ amlāyatam amlāyata
Thirdamlāyat amlāyatām amlāyan


MiddleSingularDualPlural
Firstamlāye amlāyāvahi amlāyāmahi
Secondamlāyathāḥ amlāyethām amlāyadhvam
Thirdamlāyata amlāyetām amlāyanta


PassiveSingularDualPlural
Firstamlīye amlīyāvahi amlīyāmahi
Secondamlīyathāḥ amlīyethām amlīyadhvam
Thirdamlīyata amlīyetām amlīyanta


Optative

ActiveSingularDualPlural
Firstmlāyeyam mlāyeva mlāyema
Secondmlāyeḥ mlāyetam mlāyeta
Thirdmlāyet mlāyetām mlāyeyuḥ


MiddleSingularDualPlural
Firstmlāyeya mlāyevahi mlāyemahi
Secondmlāyethāḥ mlāyeyāthām mlāyedhvam
Thirdmlāyeta mlāyeyātām mlāyeran


PassiveSingularDualPlural
Firstmlīyeya mlīyevahi mlīyemahi
Secondmlīyethāḥ mlīyeyāthām mlīyedhvam
Thirdmlīyeta mlīyeyātām mlīyeran


Imperative

ActiveSingularDualPlural
Firstmlāyāni mlāyāva mlāyāma
Secondmlāya mlāyatam mlāyata
Thirdmlāyatu mlāyatām mlāyantu


MiddleSingularDualPlural
Firstmlāyai mlāyāvahai mlāyāmahai
Secondmlāyasva mlāyethām mlāyadhvam
Thirdmlāyatām mlāyetām mlāyantām


PassiveSingularDualPlural
Firstmlīyai mlīyāvahai mlīyāmahai
Secondmlīyasva mlīyethām mlīyadhvam
Thirdmlīyatām mlīyetām mlīyantām


Future

ActiveSingularDualPlural
Firstmlāsyāmi mlāsyāvaḥ mlāsyāmaḥ
Secondmlāsyasi mlāsyathaḥ mlāsyatha
Thirdmlāsyati mlāsyataḥ mlāsyanti


MiddleSingularDualPlural
Firstmlāsye mlāsyāvahe mlāsyāmahe
Secondmlāsyase mlāsyethe mlāsyadhve
Thirdmlāsyate mlāsyete mlāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstmlātāsmi mlātāsvaḥ mlātāsmaḥ
Secondmlātāsi mlātāsthaḥ mlātāstha
Thirdmlātā mlātārau mlātāraḥ


Perfect

ActiveSingularDualPlural
Firstmamlau mamliva mamlima
Secondmamlitha mamlātha mamlathuḥ mamla
Thirdmamlau mamlatuḥ mamluḥ


MiddleSingularDualPlural
Firstmamle mamlivahe mamlimahe
Secondmamliṣe mamlāthe mamlidhve
Thirdmamle mamlāte mamlire


Benedictive

ActiveSingularDualPlural
Firstmlīyāsam mlīyāsva mlīyāsma
Secondmlīyāḥ mlīyāstam mlīyāsta
Thirdmlīyāt mlīyāstām mlīyāsuḥ

Participles

Past Passive Participle
mlāna m. n. mlānā f.

Past Active Participle
mlānavat m. n. mlānavatī f.

Present Active Participle
mlāyat m. n. mlāyantī f.

Present Middle Participle
mlāyamāna m. n. mlāyamānā f.

Present Passive Participle
mlīyamāna m. n. mlīyamānā f.

Future Active Participle
mlāsyat m. n. mlāsyantī f.

Future Middle Participle
mlāsyamāna m. n. mlāsyamānā f.

Future Passive Participle
mlātavya m. n. mlātavyā f.

Future Passive Participle
mleya m. n. mleyā f.

Future Passive Participle
mlānīya m. n. mlānīyā f.

Perfect Active Participle
mamlivas m. n. mamluṣī f.

Perfect Middle Participle
mamlāna m. n. mamlānā f.

Indeclinable forms

Infinitive
mlātum

Absolutive
mlātvā

Absolutive
-mlāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria