Declension table of ?mlātavya

Deva

NeuterSingularDualPlural
Nominativemlātavyam mlātavye mlātavyāni
Vocativemlātavya mlātavye mlātavyāni
Accusativemlātavyam mlātavye mlātavyāni
Instrumentalmlātavyena mlātavyābhyām mlātavyaiḥ
Dativemlātavyāya mlātavyābhyām mlātavyebhyaḥ
Ablativemlātavyāt mlātavyābhyām mlātavyebhyaḥ
Genitivemlātavyasya mlātavyayoḥ mlātavyānām
Locativemlātavye mlātavyayoḥ mlātavyeṣu

Compound mlātavya -

Adverb -mlātavyam -mlātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria