तिङन्तावली मृज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममार्ष्टि मृष्टः मृजन्ति मार्जन्ति
मध्यममार्क्षि मृष्ठः मृष्ठ
उत्तममार्ज्मि मृज्वः मृज्मः


कर्मणिएकद्विबहु
प्रथममृज्यते मृज्येते मृज्यन्ते
मध्यममृज्यसे मृज्येथे मृज्यध्वे
उत्तममृज्ये मृज्यावहे मृज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमार्ट् अमृष्टाम् अमृजन् अमार्जन्
मध्यमअमार्ट् अमृष्टम् अमृष्ट
उत्तमअमार्जम् अमृज्व अमृज्म


कर्मणिएकद्विबहु
प्रथमअमृज्यत अमृज्येताम् अमृज्यन्त
मध्यमअमृज्यथाः अमृज्येथाम् अमृज्यध्वम्
उत्तमअमृज्ये अमृज्यावहि अमृज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममृज्यात् मृज्याताम् मृज्युः
मध्यममृज्याः मृज्यातम् मृज्यात
उत्तममृज्याम् मृज्याव मृज्याम


कर्मणिएकद्विबहु
प्रथममृज्येत मृज्येयाताम् मृज्येरन्
मध्यममृज्येथाः मृज्येयाथाम् मृज्येध्वम्
उत्तममृज्येय मृज्येवहि मृज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममार्ष्टु मृष्टाम् मृजन्तु मार्जन्तु
मध्यममृड्ढि मृष्टम् मृष्ट
उत्तममार्जानि मार्जाव मार्जाम


कर्मणिएकद्विबहु
प्रथममृज्यताम् मृज्येताम् मृज्यन्ताम्
मध्यममृज्यस्व मृज्येथाम् मृज्यध्वम्
उत्तममृज्यै मृज्यावहै मृज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममार्जिष्यति मार्क्ष्यति मार्जिष्यतः मार्क्ष्यतः मार्जिष्यन्ति मार्क्ष्यन्ति
मध्यममार्जिष्यसि मार्क्ष्यसि मार्जिष्यथः मार्क्ष्यथः मार्जिष्यथ मार्क्ष्यथ
उत्तममार्जिष्यामि मार्क्ष्यामि मार्जिष्यावः मार्क्ष्यावः मार्जिष्यामः मार्क्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथममार्जिष्यते मार्क्ष्यते मार्जिष्येते मार्क्ष्येते मार्जिष्यन्ते मार्क्ष्यन्ते
मध्यममार्जिष्यसे मार्क्ष्यसे मार्जिष्येथे मार्क्ष्येथे मार्जिष्यध्वे मार्क्ष्यध्वे
उत्तममार्जिष्ये मार्क्ष्ये मार्जिष्यावहे मार्क्ष्यावहे मार्जिष्यामहे मार्क्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममार्ष्टा मार्जिता मार्ष्टारौ मार्जितारौ मार्ष्टारः मार्जितारः
मध्यममार्ष्टासि मार्जितासि मार्ष्टास्थः मार्जितास्थः मार्ष्टास्थ मार्जितास्थ
उत्तममार्ष्टास्मि मार्जितास्मि मार्ष्टास्वः मार्जितास्वः मार्ष्टास्मः मार्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममार्ज ममृजतुः ममृजुः
मध्यमममार्जिथ ममृजथुः ममृज
उत्तमममार्ज ममृजिव ममृजिम


आत्मनेपदेएकद्विबहु
प्रथमममृजे ममृजाते ममृजिरे
मध्यमममृजिषे ममृजाथे ममृजिध्वे
उत्तमममृजे ममृजिवहे ममृजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममृज्यात् मृज्यास्ताम् मृज्यासुः
मध्यममृज्याः मृज्यास्तम् मृज्यास्त
उत्तममृज्यासम् मृज्यास्व मृज्यास्म

कृदन्त

क्त
मृजित m. n. मृजिता f.

क्त
मृष्ट m. n. मृष्टा f.

क्तवतु
मृष्टवत् m. n. मृष्टवती f.

क्तवतु
मृजितवत् m. n. मृजितवती f.

शतृ
मार्जत् m. n. मार्जती f.

शतृ
मृजत् m. n. मृजती f.

शानच् कर्मणि
मृज्यमान m. n. मृज्यमाना f.

लुडादेश पर
मार्क्ष्यत् m. n. मार्क्ष्यन्ती f.

लुडादेश पर
मार्जिष्यत् m. n. मार्जिष्यन्ती f.

लुडादेश आत्म
मार्जिष्यमाण m. n. मार्जिष्यमाणा f.

लुडादेश आत्म
मार्क्ष्यमाण m. n. मार्क्ष्यमाणा f.

यत्
मार्ष्टव्य m. n. मार्ष्टव्या f.

तव्य
मार्जितव्य m. n. मार्जितव्या f.

यत्
मार्ज्य m. n. मार्ज्या f.

अनीयर्
मार्जनीय m. n. मार्जनीया f.

यत्
मृज्य m. n. मृज्या f.

लिडादेश पर
ममृज्वस् m. n. ममृजुषी f.

लिडादेश आत्म
ममृजान m. n. ममृजाना f.

अव्यय

तुमुन्
मार्ष्टुम्

तुमुन्
मार्जितुम्

क्त्वा
मृष्ट्वा

क्त्वा
मार्जित्वा

ल्यप्
॰मृज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममार्जयति मार्जयतः मार्जयन्ति
मध्यममार्जयसि मार्जयथः मार्जयथ
उत्तममार्जयामि मार्जयावः मार्जयामः


आत्मनेपदेएकद्विबहु
प्रथममार्जयते मार्जयेते मार्जयन्ते
मध्यममार्जयसे मार्जयेथे मार्जयध्वे
उत्तममार्जये मार्जयावहे मार्जयामहे


कर्मणिएकद्विबहु
प्रथममार्ज्यते मार्ज्येते मार्ज्यन्ते
मध्यममार्ज्यसे मार्ज्येथे मार्ज्यध्वे
उत्तममार्ज्ये मार्ज्यावहे मार्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमार्जयत् अमार्जयताम् अमार्जयन्
मध्यमअमार्जयः अमार्जयतम् अमार्जयत
उत्तमअमार्जयम् अमार्जयाव अमार्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअमार्जयत अमार्जयेताम् अमार्जयन्त
मध्यमअमार्जयथाः अमार्जयेथाम् अमार्जयध्वम्
उत्तमअमार्जये अमार्जयावहि अमार्जयामहि


कर्मणिएकद्विबहु
प्रथमअमार्ज्यत अमार्ज्येताम् अमार्ज्यन्त
मध्यमअमार्ज्यथाः अमार्ज्येथाम् अमार्ज्यध्वम्
उत्तमअमार्ज्ये अमार्ज्यावहि अमार्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममार्जयेत् मार्जयेताम् मार्जयेयुः
मध्यममार्जयेः मार्जयेतम् मार्जयेत
उत्तममार्जयेयम् मार्जयेव मार्जयेम


आत्मनेपदेएकद्विबहु
प्रथममार्जयेत मार्जयेयाताम् मार्जयेरन्
मध्यममार्जयेथाः मार्जयेयाथाम् मार्जयेध्वम्
उत्तममार्जयेय मार्जयेवहि मार्जयेमहि


कर्मणिएकद्विबहु
प्रथममार्ज्येत मार्ज्येयाताम् मार्ज्येरन्
मध्यममार्ज्येथाः मार्ज्येयाथाम् मार्ज्येध्वम्
उत्तममार्ज्येय मार्ज्येवहि मार्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममार्जयतु मार्जयताम् मार्जयन्तु
मध्यममार्जय मार्जयतम् मार्जयत
उत्तममार्जयानि मार्जयाव मार्जयाम


आत्मनेपदेएकद्विबहु
प्रथममार्जयताम् मार्जयेताम् मार्जयन्ताम्
मध्यममार्जयस्व मार्जयेथाम् मार्जयध्वम्
उत्तममार्जयै मार्जयावहै मार्जयामहै


कर्मणिएकद्विबहु
प्रथममार्ज्यताम् मार्ज्येताम् मार्ज्यन्ताम्
मध्यममार्ज्यस्व मार्ज्येथाम् मार्ज्यध्वम्
उत्तममार्ज्यै मार्ज्यावहै मार्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममार्जयिष्यति मार्जयिष्यतः मार्जयिष्यन्ति
मध्यममार्जयिष्यसि मार्जयिष्यथः मार्जयिष्यथ
उत्तममार्जयिष्यामि मार्जयिष्यावः मार्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममार्जयिष्यते मार्जयिष्येते मार्जयिष्यन्ते
मध्यममार्जयिष्यसे मार्जयिष्येथे मार्जयिष्यध्वे
उत्तममार्जयिष्ये मार्जयिष्यावहे मार्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममार्जयिता मार्जयितारौ मार्जयितारः
मध्यममार्जयितासि मार्जयितास्थः मार्जयितास्थ
उत्तममार्जयितास्मि मार्जयितास्वः मार्जयितास्मः

कृदन्त

क्त
मार्जित m. n. मार्जिता f.

क्तवतु
मार्जितवत् m. n. मार्जितवती f.

शतृ
मार्जयत् m. n. मार्जयन्ती f.

शानच्
मार्जयमान m. n. मार्जयमाना f.

शानच् कर्मणि
मार्ज्यमान m. n. मार्ज्यमाना f.

लुडादेश पर
मार्जयिष्यत् m. n. मार्जयिष्यन्ती f.

लुडादेश आत्म
मार्जयिष्यमाण m. n. मार्जयिष्यमाणा f.

यत्
मार्ज्य m. n. मार्ज्या f.

अनीयर्
मार्जनीय m. n. मार्जनीया f.

तव्य
मार्जयितव्य m. n. मार्जयितव्या f.

अव्यय

तुमुन्
मार्जयितुम्

क्त्वा
मार्जयित्वा

ल्यप्
॰मार्ज्य

लिट्
मार्जयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथममर्मृज्यते मर्मृज्येते मर्मृज्यन्ते
मध्यममर्मृज्यसे मर्मृज्येथे मर्मृज्यध्वे
उत्तममर्मृज्ये मर्मृज्यावहे मर्मृज्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअमर्मृज्यत अमर्मृज्येताम् अमर्मृज्यन्त
मध्यमअमर्मृज्यथाः अमर्मृज्येथाम् अमर्मृज्यध्वम्
उत्तमअमर्मृज्ये अमर्मृज्यावहि अमर्मृज्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथममर्मृज्येत मर्मृज्येयाताम् मर्मृज्येरन्
मध्यममर्मृज्येथाः मर्मृज्येयाथाम् मर्मृज्येध्वम्
उत्तममर्मृज्येय मर्मृज्येवहि मर्मृज्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथममर्मृज्यताम् मर्मृज्येताम् मर्मृज्यन्ताम्
मध्यममर्मृज्यस्व मर्मृज्येथाम् मर्मृज्यध्वम्
उत्तममर्मृज्यै मर्मृज्यावहै मर्मृज्यामहै

कृदन्त

शानच्
मर्मृज्यमान m. n. मर्मृज्यमाना f.

अव्यय

लिट्
मर्मृज्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria