सुबन्तावली ?मार्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामार्जिष्यन्ती मार्जिष्यन्त्यौ मार्जिष्यन्त्यः
सम्बोधनम्मार्जिष्यन्ति मार्जिष्यन्त्यौ मार्जिष्यन्त्यः
द्वितीयामार्जिष्यन्तीम् मार्जिष्यन्त्यौ मार्जिष्यन्तीः
तृतीयामार्जिष्यन्त्या मार्जिष्यन्तीभ्याम् मार्जिष्यन्तीभिः
चतुर्थीमार्जिष्यन्त्यै मार्जिष्यन्तीभ्याम् मार्जिष्यन्तीभ्यः
पञ्चमीमार्जिष्यन्त्याः मार्जिष्यन्तीभ्याम् मार्जिष्यन्तीभ्यः
षष्ठीमार्जिष्यन्त्याः मार्जिष्यन्त्योः मार्जिष्यन्तीनाम्
सप्तमीमार्जिष्यन्त्याम् मार्जिष्यन्त्योः मार्जिष्यन्तीषु

समास मार्जिष्यन्ति मार्जिष्यन्ती

अव्यय ॰मार्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria