सुबन्तावली ?मर्गिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामर्गिष्यमाणः मर्गिष्यमाणौ मर्गिष्यमाणाः
सम्बोधनम्मर्गिष्यमाण मर्गिष्यमाणौ मर्गिष्यमाणाः
द्वितीयामर्गिष्यमाणम् मर्गिष्यमाणौ मर्गिष्यमाणान्
तृतीयामर्गिष्यमाणेन मर्गिष्यमाणाभ्याम् मर्गिष्यमाणैः मर्गिष्यमाणेभिः
चतुर्थीमर्गिष्यमाणाय मर्गिष्यमाणाभ्याम् मर्गिष्यमाणेभ्यः
पञ्चमीमर्गिष्यमाणात् मर्गिष्यमाणाभ्याम् मर्गिष्यमाणेभ्यः
षष्ठीमर्गिष्यमाणस्य मर्गिष्यमाणयोः मर्गिष्यमाणानाम्
सप्तमीमर्गिष्यमाणे मर्गिष्यमाणयोः मर्गिष्यमाणेषु

समास मर्गिष्यमाण

अव्यय ॰मर्गिष्यमाणम् ॰मर्गिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria