तिङन्तावली लुठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलुठति लुठतः लुठन्ति
मध्यमलुठसि लुठथः लुठथ
उत्तमलुठामि लुठावः लुठामः


आत्मनेपदेएकद्विबहु
प्रथमलुठते लुठेते लुठन्ते
मध्यमलुठसे लुठेथे लुठध्वे
उत्तमलुठे लुठावहे लुठामहे


कर्मणिएकद्विबहु
प्रथमलुठ्यते लुठ्येते लुठ्यन्ते
मध्यमलुठ्यसे लुठ्येथे लुठ्यध्वे
उत्तमलुठ्ये लुठ्यावहे लुठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलुठत् अलुठताम् अलुठन्
मध्यमअलुठः अलुठतम् अलुठत
उत्तमअलुठम् अलुठाव अलुठाम


आत्मनेपदेएकद्विबहु
प्रथमअलुठत अलुठेताम् अलुठन्त
मध्यमअलुठथाः अलुठेथाम् अलुठध्वम्
उत्तमअलुठे अलुठावहि अलुठामहि


कर्मणिएकद्विबहु
प्रथमअलुठ्यत अलुठ्येताम् अलुठ्यन्त
मध्यमअलुठ्यथाः अलुठ्येथाम् अलुठ्यध्वम्
उत्तमअलुठ्ये अलुठ्यावहि अलुठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलुठेत् लुठेताम् लुठेयुः
मध्यमलुठेः लुठेतम् लुठेत
उत्तमलुठेयम् लुठेव लुठेम


आत्मनेपदेएकद्विबहु
प्रथमलुठेत लुठेयाताम् लुठेरन्
मध्यमलुठेथाः लुठेयाथाम् लुठेध्वम्
उत्तमलुठेय लुठेवहि लुठेमहि


कर्मणिएकद्विबहु
प्रथमलुठ्येत लुठ्येयाताम् लुठ्येरन्
मध्यमलुठ्येथाः लुठ्येयाथाम् लुठ्येध्वम्
उत्तमलुठ्येय लुठ्येवहि लुठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलुठतु लुठताम् लुठन्तु
मध्यमलुठ लुठतम् लुठत
उत्तमलुठानि लुठाव लुठाम


आत्मनेपदेएकद्विबहु
प्रथमलुठताम् लुठेताम् लुठन्ताम्
मध्यमलुठस्व लुठेथाम् लुठध्वम्
उत्तमलुठै लुठावहै लुठामहै


कर्मणिएकद्विबहु
प्रथमलुठ्यताम् लुठ्येताम् लुठ्यन्ताम्
मध्यमलुठ्यस्व लुठ्येथाम् लुठ्यध्वम्
उत्तमलुठ्यै लुठ्यावहै लुठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलुठिष्यति लुठिष्यतः लुठिष्यन्ति
मध्यमलुठिष्यसि लुठिष्यथः लुठिष्यथ
उत्तमलुठिष्यामि लुठिष्यावः लुठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलुठिष्यते लुठिष्येते लुठिष्यन्ते
मध्यमलुठिष्यसे लुठिष्येथे लुठिष्यध्वे
उत्तमलुठिष्ये लुठिष्यावहे लुठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलुठिता लुठितारौ लुठितारः
मध्यमलुठितासि लुठितास्थः लुठितास्थ
उत्तमलुठितास्मि लुठितास्वः लुठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलुलोठ लुलुठतुः लुलुठुः
मध्यमलुलोठिथ लुलुठिथ लुलुठथुः लुलुठ
उत्तमलुलोठ लुलुठिव लुलुठिम


आत्मनेपदेएकद्विबहु
प्रथमलुलुठे लुलुठाते लुलुठिरे
मध्यमलुलुठिषे लुलुठाथे लुलुठिध्वे
उत्तमलुलुठे लुलुठिवहे लुलुठिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअलुठीत् अलुठिष्टाम् अलुठिषुः
मध्यमअलुठीः अलुठिष्टम् अलुठिष्ट
उत्तमअलुठिषम् अलुठिष्व अलुठिष्म


आत्मनेपदेएकद्विबहु
प्रथमअलोठिष्ट अलोठिषाताम् अलोठिषत
मध्यमअलोठिष्ठाः अलोठिषाथाम् अलोठिध्वम्
उत्तमअलोठिषि अलोठिष्वहि अलोठिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलुठ्यात् लुठ्यास्ताम् लुठ्यासुः
मध्यमलुठ्याः लुठ्यास्तम् लुठ्यास्त
उत्तमलुठ्यासम् लुठ्यास्व लुठ्यास्म

कृदन्त

क्त
लुठित m. n. लुठिता f.

क्तवतु
लुठितवत् m. n. लुठितवती f.

शतृ
लुठत् m. n. लुठन्ती f.

शानच्
लुठमान m. n. लुठमाना f.

शानच् कर्मणि
लुठ्यमान m. n. लुठ्यमाना f.

लुडादेश पर
लुठिष्यत् m. n. लुठिष्यन्ती f.

लुडादेश आत्म
लुठिष्यमाण m. n. लुठिष्यमाणा f.

तव्य
लुठितव्य m. n. लुठितव्या f.

यत्
लोठ्य m. n. लोठ्या f.

अनीयर्
लोठनीय m. n. लोठनीया f.

लिडादेश पर
लुलुठ्वस् m. n. लुलुठुषी f.

लिडादेश आत्म
लुलुठान m. n. लुलुठाना f.

अव्यय

तुमुन्
लुठितुम्

क्त्वा
लोठित्वा

क्त्वा
लुठित्वा

ल्यप्
॰लुठ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलोठयति लोठयतः लोठयन्ति
मध्यमलोठयसि लोठयथः लोठयथ
उत्तमलोठयामि लोठयावः लोठयामः


आत्मनेपदेएकद्विबहु
प्रथमलोठयते लोठयेते लोठयन्ते
मध्यमलोठयसे लोठयेथे लोठयध्वे
उत्तमलोठये लोठयावहे लोठयामहे


कर्मणिएकद्विबहु
प्रथमलोठ्यते लोठ्येते लोठ्यन्ते
मध्यमलोठ्यसे लोठ्येथे लोठ्यध्वे
उत्तमलोठ्ये लोठ्यावहे लोठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोठयत् अलोठयताम् अलोठयन्
मध्यमअलोठयः अलोठयतम् अलोठयत
उत्तमअलोठयम् अलोठयाव अलोठयाम


आत्मनेपदेएकद्विबहु
प्रथमअलोठयत अलोठयेताम् अलोठयन्त
मध्यमअलोठयथाः अलोठयेथाम् अलोठयध्वम्
उत्तमअलोठये अलोठयावहि अलोठयामहि


कर्मणिएकद्विबहु
प्रथमअलोठ्यत अलोठ्येताम् अलोठ्यन्त
मध्यमअलोठ्यथाः अलोठ्येथाम् अलोठ्यध्वम्
उत्तमअलोठ्ये अलोठ्यावहि अलोठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोठयेत् लोठयेताम् लोठयेयुः
मध्यमलोठयेः लोठयेतम् लोठयेत
उत्तमलोठयेयम् लोठयेव लोठयेम


आत्मनेपदेएकद्विबहु
प्रथमलोठयेत लोठयेयाताम् लोठयेरन्
मध्यमलोठयेथाः लोठयेयाथाम् लोठयेध्वम्
उत्तमलोठयेय लोठयेवहि लोठयेमहि


कर्मणिएकद्विबहु
प्रथमलोठ्येत लोठ्येयाताम् लोठ्येरन्
मध्यमलोठ्येथाः लोठ्येयाथाम् लोठ्येध्वम्
उत्तमलोठ्येय लोठ्येवहि लोठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोठयतु लोठयताम् लोठयन्तु
मध्यमलोठय लोठयतम् लोठयत
उत्तमलोठयानि लोठयाव लोठयाम


आत्मनेपदेएकद्विबहु
प्रथमलोठयताम् लोठयेताम् लोठयन्ताम्
मध्यमलोठयस्व लोठयेथाम् लोठयध्वम्
उत्तमलोठयै लोठयावहै लोठयामहै


कर्मणिएकद्विबहु
प्रथमलोठ्यताम् लोठ्येताम् लोठ्यन्ताम्
मध्यमलोठ्यस्व लोठ्येथाम् लोठ्यध्वम्
उत्तमलोठ्यै लोठ्यावहै लोठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोठयिष्यति लोठयिष्यतः लोठयिष्यन्ति
मध्यमलोठयिष्यसि लोठयिष्यथः लोठयिष्यथ
उत्तमलोठयिष्यामि लोठयिष्यावः लोठयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलोठयिष्यते लोठयिष्येते लोठयिष्यन्ते
मध्यमलोठयिष्यसे लोठयिष्येथे लोठयिष्यध्वे
उत्तमलोठयिष्ये लोठयिष्यावहे लोठयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोठयिता लोठयितारौ लोठयितारः
मध्यमलोठयितासि लोठयितास्थः लोठयितास्थ
उत्तमलोठयितास्मि लोठयितास्वः लोठयितास्मः

कृदन्त

क्त
लोठित m. n. लोठिता f.

क्तवतु
लोठितवत् m. n. लोठितवती f.

शतृ
लोठयत् m. n. लोठयन्ती f.

शानच्
लोठयमान m. n. लोठयमाना f.

शानच् कर्मणि
लोठ्यमान m. n. लोठ्यमाना f.

लुडादेश पर
लोठयिष्यत् m. n. लोठयिष्यन्ती f.

लुडादेश आत्म
लोठयिष्यमाण m. n. लोठयिष्यमाणा f.

यत्
लोठ्य m. n. लोठ्या f.

अनीयर्
लोठनीय m. n. लोठनीया f.

तव्य
लोठयितव्य m. n. लोठयितव्या f.

अव्यय

तुमुन्
लोठयितुम्

क्त्वा
लोठयित्वा

ल्यप्
॰लोठ्य

लिट्
लोठयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमलोलुठीति लोलुठिति लोलुठितः लोलुठ्यति
मध्यमलोलुठीषि लोलुठिषि लोलुठिथः लोलुठिथ
उत्तमलोलुठीमि लोलुठिमि लोलुठिवः लोलुठिमः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोलुठीत् अलोलुठित् अलोलुठिताम् अलोलुठयुः
मध्यमअलोलुठीः अलोलुठिः अलोलुठितम् अलोलुठित
उत्तमअलोलुठ्यम् अलोलुठिव अलोलुठिम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोलुठियात् लोलुठियाताम् लोलुठियुः
मध्यमलोलुठियाः लोलुठियातम् लोलुठियात
उत्तमलोलुठियाम् लोलुठियाव लोलुठियाम


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोलुठीतु लोलुठितु लोलुठिताम् लोलुठितु
मध्यमलोलुठिहि लोलुठितम् लोलुठित
उत्तमलोलुठ्यानि लोलुठ्याव लोलुठ्याम

कृदन्त

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria