सुबन्तावली ?लोठयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालोठयिष्यन्ती लोठयिष्यन्त्यौ लोठयिष्यन्त्यः
सम्बोधनम्लोठयिष्यन्ति लोठयिष्यन्त्यौ लोठयिष्यन्त्यः
द्वितीयालोठयिष्यन्तीम् लोठयिष्यन्त्यौ लोठयिष्यन्तीः
तृतीयालोठयिष्यन्त्या लोठयिष्यन्तीभ्याम् लोठयिष्यन्तीभिः
चतुर्थीलोठयिष्यन्त्यै लोठयिष्यन्तीभ्याम् लोठयिष्यन्तीभ्यः
पञ्चमीलोठयिष्यन्त्याः लोठयिष्यन्तीभ्याम् लोठयिष्यन्तीभ्यः
षष्ठीलोठयिष्यन्त्याः लोठयिष्यन्त्योः लोठयिष्यन्तीनाम्
सप्तमीलोठयिष्यन्त्याम् लोठयिष्यन्त्योः लोठयिष्यन्तीषु

समास लोठयिष्यन्ति लोठयिष्यन्ती

अव्यय ॰लोठयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria