सुबन्तावली ?लोठयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमालोठयत् लोठयन्ती लोठयती लोठयन्ति
सम्बोधनम्लोठयत् लोठयन्ती लोठयती लोठयन्ति
द्वितीयालोठयत् लोठयन्ती लोठयती लोठयन्ति
तृतीयालोठयता लोठयद्भ्याम् लोठयद्भिः
चतुर्थीलोठयते लोठयद्भ्याम् लोठयद्भ्यः
पञ्चमीलोठयतः लोठयद्भ्याम् लोठयद्भ्यः
षष्ठीलोठयतः लोठयतोः लोठयताम्
सप्तमीलोठयति लोठयतोः लोठयत्सु

अव्यय ॰लोठयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria