सुबन्तावली ?लिङ्गयितव्य

Roma

पुमान्एकद्विबहु
प्रथमालिङ्गयितव्यः लिङ्गयितव्यौ लिङ्गयितव्याः
सम्बोधनम्लिङ्गयितव्य लिङ्गयितव्यौ लिङ्गयितव्याः
द्वितीयालिङ्गयितव्यम् लिङ्गयितव्यौ लिङ्गयितव्यान्
तृतीयालिङ्गयितव्येन लिङ्गयितव्याभ्याम् लिङ्गयितव्यैः लिङ्गयितव्येभिः
चतुर्थीलिङ्गयितव्याय लिङ्गयितव्याभ्याम् लिङ्गयितव्येभ्यः
पञ्चमीलिङ्गयितव्यात् लिङ्गयितव्याभ्याम् लिङ्गयितव्येभ्यः
षष्ठीलिङ्गयितव्यस्य लिङ्गयितव्ययोः लिङ्गयितव्यानाम्
सप्तमीलिङ्गयितव्ये लिङ्गयितव्ययोः लिङ्गयितव्येषु

समास लिङ्गयितव्य

अव्यय ॰लिङ्गयितव्यम् ॰लिङ्गयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria