सुबन्तावली ?लिङ्गयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालिङ्गयिष्यन्ती लिङ्गयिष्यन्त्यौ लिङ्गयिष्यन्त्यः
सम्बोधनम्लिङ्गयिष्यन्ति लिङ्गयिष्यन्त्यौ लिङ्गयिष्यन्त्यः
द्वितीयालिङ्गयिष्यन्तीम् लिङ्गयिष्यन्त्यौ लिङ्गयिष्यन्तीः
तृतीयालिङ्गयिष्यन्त्या लिङ्गयिष्यन्तीभ्याम् लिङ्गयिष्यन्तीभिः
चतुर्थीलिङ्गयिष्यन्त्यै लिङ्गयिष्यन्तीभ्याम् लिङ्गयिष्यन्तीभ्यः
पञ्चमीलिङ्गयिष्यन्त्याः लिङ्गयिष्यन्तीभ्याम् लिङ्गयिष्यन्तीभ्यः
षष्ठीलिङ्गयिष्यन्त्याः लिङ्गयिष्यन्त्योः लिङ्गयिष्यन्तीनाम्
सप्तमीलिङ्गयिष्यन्त्याम् लिङ्गयिष्यन्त्योः लिङ्गयिष्यन्तीषु

समास लिङ्गयिष्यन्ति लिङ्गयिष्यन्ती

अव्यय ॰लिङ्गयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria