Conjugation tables of lelā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlelāyāmi lelāyāvaḥ lelāyāmaḥ
Secondlelāyasi lelāyathaḥ lelāyatha
Thirdlelāyati lelāyataḥ lelāyanti


MiddleSingularDualPlural
Firstlelāye lelāyāvahe lelāyāmahe
Secondlelāyase lelāyethe lelāyadhve
Thirdlelāyate lelāyete lelāyante


Imperfect

ActiveSingularDualPlural
Firstalelāyam alelāyāva alelāyāma
Secondalelāyaḥ alelāyatam alelāyata
Thirdalelāyat alelāyatām alelāyan


MiddleSingularDualPlural
Firstalelāye alelāyāvahi alelāyāmahi
Secondalelāyathāḥ alelāyethām alelāyadhvam
Thirdalelāyata alelāyetām alelāyanta


Optative

ActiveSingularDualPlural
Firstlelāyeyam lelāyeva lelāyema
Secondlelāyeḥ lelāyetam lelāyeta
Thirdlelāyet lelāyetām lelāyeyuḥ


MiddleSingularDualPlural
Firstlelāyeya lelāyevahi lelāyemahi
Secondlelāyethāḥ lelāyeyāthām lelāyedhvam
Thirdlelāyeta lelāyeyātām lelāyeran


Imperative

ActiveSingularDualPlural
Firstlelāyāni lelāyāva lelāyāma
Secondlelāya lelāyatam lelāyata
Thirdlelāyatu lelāyatām lelāyantu


MiddleSingularDualPlural
Firstlelāyai lelāyāvahai lelāyāmahai
Secondlelāyasva lelāyethām lelāyadhvam
Thirdlelāyatām lelāyetām lelāyantām


Future

ActiveSingularDualPlural
Firstlelāyiṣyāmi lelāyiṣyāvaḥ lelāyiṣyāmaḥ
Secondlelāyiṣyasi lelāyiṣyathaḥ lelāyiṣyatha
Thirdlelāyiṣyati lelāyiṣyataḥ lelāyiṣyanti


MiddleSingularDualPlural
Firstlelāyiṣye lelāyiṣyāvahe lelāyiṣyāmahe
Secondlelāyiṣyase lelāyiṣyethe lelāyiṣyadhve
Thirdlelāyiṣyate lelāyiṣyete lelāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlelāyitāsmi lelāyitāsvaḥ lelāyitāsmaḥ
Secondlelāyitāsi lelāyitāsthaḥ lelāyitāstha
Thirdlelāyitā lelāyitārau lelāyitāraḥ

Participles

Present Active Participle
lelāyat m. n. lelāyantī f.

Present Middle Participle
lelāyamāna m. n. lelāyamānā f.

Future Active Participle
lelāyiṣyat m. n. lelāyiṣyantī f.

Future Middle Participle
lelāyiṣyamāṇa m. n. lelāyiṣyamāṇā f.

Future Passive Participle
lelāyitavya m. n. lelāyitavyā f.

Indeclinable forms

Infinitive
lelāyitum

Periphrastic Perfect
lelāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria