Declension table of ?lelāyamāna

Deva

NeuterSingularDualPlural
Nominativelelāyamānam lelāyamāne lelāyamānāni
Vocativelelāyamāna lelāyamāne lelāyamānāni
Accusativelelāyamānam lelāyamāne lelāyamānāni
Instrumentallelāyamānena lelāyamānābhyām lelāyamānaiḥ
Dativelelāyamānāya lelāyamānābhyām lelāyamānebhyaḥ
Ablativelelāyamānāt lelāyamānābhyām lelāyamānebhyaḥ
Genitivelelāyamānasya lelāyamānayoḥ lelāyamānānām
Locativelelāyamāne lelāyamānayoḥ lelāyamāneṣu

Compound lelāyamāna -

Adverb -lelāyamānam -lelāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria