Declension table of ?lelāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelelāyiṣyamāṇā lelāyiṣyamāṇe lelāyiṣyamāṇāḥ
Vocativelelāyiṣyamāṇe lelāyiṣyamāṇe lelāyiṣyamāṇāḥ
Accusativelelāyiṣyamāṇām lelāyiṣyamāṇe lelāyiṣyamāṇāḥ
Instrumentallelāyiṣyamāṇayā lelāyiṣyamāṇābhyām lelāyiṣyamāṇābhiḥ
Dativelelāyiṣyamāṇāyai lelāyiṣyamāṇābhyām lelāyiṣyamāṇābhyaḥ
Ablativelelāyiṣyamāṇāyāḥ lelāyiṣyamāṇābhyām lelāyiṣyamāṇābhyaḥ
Genitivelelāyiṣyamāṇāyāḥ lelāyiṣyamāṇayoḥ lelāyiṣyamāṇānām
Locativelelāyiṣyamāṇāyām lelāyiṣyamāṇayoḥ lelāyiṣyamāṇāsu

Adverb -lelāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria