तिङन्तावली ?लञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलञ्जति लञ्जतः लञ्जन्ति
मध्यमलञ्जसि लञ्जथः लञ्जथ
उत्तमलञ्जामि लञ्जावः लञ्जामः


आत्मनेपदेएकद्विबहु
प्रथमलञ्जते लञ्जेते लञ्जन्ते
मध्यमलञ्जसे लञ्जेथे लञ्जध्वे
उत्तमलञ्जे लञ्जावहे लञ्जामहे


कर्मणिएकद्विबहु
प्रथमलज्यते लज्येते लज्यन्ते
मध्यमलज्यसे लज्येथे लज्यध्वे
उत्तमलज्ये लज्यावहे लज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलञ्जत् अलञ्जताम् अलञ्जन्
मध्यमअलञ्जः अलञ्जतम् अलञ्जत
उत्तमअलञ्जम् अलञ्जाव अलञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमअलञ्जत अलञ्जेताम् अलञ्जन्त
मध्यमअलञ्जथाः अलञ्जेथाम् अलञ्जध्वम्
उत्तमअलञ्जे अलञ्जावहि अलञ्जामहि


कर्मणिएकद्विबहु
प्रथमअलज्यत अलज्येताम् अलज्यन्त
मध्यमअलज्यथाः अलज्येथाम् अलज्यध्वम्
उत्तमअलज्ये अलज्यावहि अलज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलञ्जेत् लञ्जेताम् लञ्जेयुः
मध्यमलञ्जेः लञ्जेतम् लञ्जेत
उत्तमलञ्जेयम् लञ्जेव लञ्जेम


आत्मनेपदेएकद्विबहु
प्रथमलञ्जेत लञ्जेयाताम् लञ्जेरन्
मध्यमलञ्जेथाः लञ्जेयाथाम् लञ्जेध्वम्
उत्तमलञ्जेय लञ्जेवहि लञ्जेमहि


कर्मणिएकद्विबहु
प्रथमलज्येत लज्येयाताम् लज्येरन्
मध्यमलज्येथाः लज्येयाथाम् लज्येध्वम्
उत्तमलज्येय लज्येवहि लज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलञ्जतु लञ्जताम् लञ्जन्तु
मध्यमलञ्ज लञ्जतम् लञ्जत
उत्तमलञ्जानि लञ्जाव लञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमलञ्जताम् लञ्जेताम् लञ्जन्ताम्
मध्यमलञ्जस्व लञ्जेथाम् लञ्जध्वम्
उत्तमलञ्जै लञ्जावहै लञ्जामहै


कर्मणिएकद्विबहु
प्रथमलज्यताम् लज्येताम् लज्यन्ताम्
मध्यमलज्यस्व लज्येथाम् लज्यध्वम्
उत्तमलज्यै लज्यावहै लज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलञ्जिष्यति लञ्जिष्यतः लञ्जिष्यन्ति
मध्यमलञ्जिष्यसि लञ्जिष्यथः लञ्जिष्यथ
उत्तमलञ्जिष्यामि लञ्जिष्यावः लञ्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलञ्जिष्यते लञ्जिष्येते लञ्जिष्यन्ते
मध्यमलञ्जिष्यसे लञ्जिष्येथे लञ्जिष्यध्वे
उत्तमलञ्जिष्ये लञ्जिष्यावहे लञ्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलञ्जिता लञ्जितारौ लञ्जितारः
मध्यमलञ्जितासि लञ्जितास्थः लञ्जितास्थ
उत्तमलञ्जितास्मि लञ्जितास्वः लञ्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललञ्ज ललञ्जतुः ललञ्जुः
मध्यमललञ्जिथ ललञ्जथुः ललञ्ज
उत्तमललञ्ज ललञ्जिव ललञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमललञ्जे ललञ्जाते ललञ्जिरे
मध्यमललञ्जिषे ललञ्जाथे ललञ्जिध्वे
उत्तमललञ्जे ललञ्जिवहे ललञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलज्यात् लज्यास्ताम् लज्यासुः
मध्यमलज्याः लज्यास्तम् लज्यास्त
उत्तमलज्यासम् लज्यास्व लज्यास्म

कृदन्त

क्त
लञ्जित m. n. लञ्जिता f.

क्तवतु
लञ्जितवत् m. n. लञ्जितवती f.

शतृ
लञ्जत् m. n. लञ्जन्ती f.

शानच्
लञ्जमान m. n. लञ्जमाना f.

शानच् कर्मणि
लज्यमान m. n. लज्यमाना f.

लुडादेश पर
लञ्जिष्यत् m. n. लञ्जिष्यन्ती f.

लुडादेश आत्म
लञ्जिष्यमाण m. n. लञ्जिष्यमाणा f.

तव्य
लञ्जितव्य m. n. लञ्जितव्या f.

यत्
लङ्ग्य m. n. लङ्ग्या f.

अनीयर्
लञ्जनीय m. n. लञ्जनीया f.

लिडादेश पर
ललञ्ज्वस् m. n. ललञ्जुषी f.

लिडादेश आत्म
ललञ्जान m. n. ललञ्जाना f.

अव्यय

तुमुन्
लञ्जितुम्

क्त्वा
लञ्जित्वा

ल्यप्
॰लज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria