सुबन्तावली ?लञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालञ्जिष्यन्ती लञ्जिष्यन्त्यौ लञ्जिष्यन्त्यः
सम्बोधनम्लञ्जिष्यन्ति लञ्जिष्यन्त्यौ लञ्जिष्यन्त्यः
द्वितीयालञ्जिष्यन्तीम् लञ्जिष्यन्त्यौ लञ्जिष्यन्तीः
तृतीयालञ्जिष्यन्त्या लञ्जिष्यन्तीभ्याम् लञ्जिष्यन्तीभिः
चतुर्थीलञ्जिष्यन्त्यै लञ्जिष्यन्तीभ्याम् लञ्जिष्यन्तीभ्यः
पञ्चमीलञ्जिष्यन्त्याः लञ्जिष्यन्तीभ्याम् लञ्जिष्यन्तीभ्यः
षष्ठीलञ्जिष्यन्त्याः लञ्जिष्यन्त्योः लञ्जिष्यन्तीनाम्
सप्तमीलञ्जिष्यन्त्याम् लञ्जिष्यन्त्योः लञ्जिष्यन्तीषु

समास लञ्जिष्यन्ति लञ्जिष्यन्ती

अव्यय ॰लञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria