सुबन्तावली ?ललञ्ज्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाललञ्ज्वत् ललञ्जुषी ललञ्ज्वांसि
सम्बोधनम्ललञ्ज्वत् ललञ्जुषी ललञ्ज्वांसि
द्वितीयाललञ्ज्वत् ललञ्जुषी ललञ्ज्वांसि
तृतीयाललञ्जुषा ललञ्ज्वद्भ्याम् ललञ्ज्वद्भिः
चतुर्थीललञ्जुषे ललञ्ज्वद्भ्याम् ललञ्ज्वद्भ्यः
पञ्चमीललञ्जुषः ललञ्ज्वद्भ्याम् ललञ्ज्वद्भ्यः
षष्ठीललञ्जुषः ललञ्जुषोः ललञ्जुषाम्
सप्तमीललञ्जुषि ललञ्जुषोः ललञ्ज्वत्सु

समास ललञ्ज्वत्

अव्यय ॰ललञ्ज्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria