सुबन्तावली ?लङ्घयत्

Roma

पुमान्एकद्विबहु
प्रथमालङ्घयन् लङ्घयन्तौ लङ्घयन्तः
सम्बोधनम्लङ्घयन् लङ्घयन्तौ लङ्घयन्तः
द्वितीयालङ्घयन्तम् लङ्घयन्तौ लङ्घयतः
तृतीयालङ्घयता लङ्घयद्भ्याम् लङ्घयद्भिः
चतुर्थीलङ्घयते लङ्घयद्भ्याम् लङ्घयद्भ्यः
पञ्चमीलङ्घयतः लङ्घयद्भ्याम् लङ्घयद्भ्यः
षष्ठीलङ्घयतः लङ्घयतोः लङ्घयताम्
सप्तमीलङ्घयति लङ्घयतोः लङ्घयत्सु

समास लङ्घयत्

अव्यय ॰लङ्घयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria