सुबन्तावली ?लङ्घयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालङ्घयिष्यमाणः लङ्घयिष्यमाणौ लङ्घयिष्यमाणाः
सम्बोधनम्लङ्घयिष्यमाण लङ्घयिष्यमाणौ लङ्घयिष्यमाणाः
द्वितीयालङ्घयिष्यमाणम् लङ्घयिष्यमाणौ लङ्घयिष्यमाणान्
तृतीयालङ्घयिष्यमाणेन लङ्घयिष्यमाणाभ्याम् लङ्घयिष्यमाणैः लङ्घयिष्यमाणेभिः
चतुर्थीलङ्घयिष्यमाणाय लङ्घयिष्यमाणाभ्याम् लङ्घयिष्यमाणेभ्यः
पञ्चमीलङ्घयिष्यमाणात् लङ्घयिष्यमाणाभ्याम् लङ्घयिष्यमाणेभ्यः
षष्ठीलङ्घयिष्यमाणस्य लङ्घयिष्यमाणयोः लङ्घयिष्यमाणानाम्
सप्तमीलङ्घयिष्यमाणे लङ्घयिष्यमाणयोः लङ्घयिष्यमाणेषु

समास लङ्घयिष्यमाण

अव्यय ॰लङ्घयिष्यमाणम् ॰लङ्घयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria