तिङन्तावली कुसुम

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुसुमयति कुसुमयतः कुसुमयन्ति
मध्यमकुसुमयसि कुसुमयथः कुसुमयथ
उत्तमकुसुमयामि कुसुमयावः कुसुमयामः


कर्मणिएकद्विबहु
प्रथमकुसुम्यते कुसुम्येते कुसुम्यन्ते
मध्यमकुसुम्यसे कुसुम्येथे कुसुम्यध्वे
उत्तमकुसुम्ये कुसुम्यावहे कुसुम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुसुमयत् अकुसुमयताम् अकुसुमयन्
मध्यमअकुसुमयः अकुसुमयतम् अकुसुमयत
उत्तमअकुसुमयम् अकुसुमयाव अकुसुमयाम


कर्मणिएकद्विबहु
प्रथमअकुसुम्यत अकुसुम्येताम् अकुसुम्यन्त
मध्यमअकुसुम्यथाः अकुसुम्येथाम् अकुसुम्यध्वम्
उत्तमअकुसुम्ये अकुसुम्यावहि अकुसुम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुसुमयेत् कुसुमयेताम् कुसुमयेयुः
मध्यमकुसुमयेः कुसुमयेतम् कुसुमयेत
उत्तमकुसुमयेयम् कुसुमयेव कुसुमयेम


कर्मणिएकद्विबहु
प्रथमकुसुम्येत कुसुम्येयाताम् कुसुम्येरन्
मध्यमकुसुम्येथाः कुसुम्येयाथाम् कुसुम्येध्वम्
उत्तमकुसुम्येय कुसुम्येवहि कुसुम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुसुमयतु कुसुमयताम् कुसुमयन्तु
मध्यमकुसुमय कुसुमयतम् कुसुमयत
उत्तमकुसुमयानि कुसुमयाव कुसुमयाम


कर्मणिएकद्विबहु
प्रथमकुसुम्यताम् कुसुम्येताम् कुसुम्यन्ताम्
मध्यमकुसुम्यस्व कुसुम्येथाम् कुसुम्यध्वम्
उत्तमकुसुम्यै कुसुम्यावहै कुसुम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकुसुमयिष्यति कुसुमयिष्यतः कुसुमयिष्यन्ति
मध्यमकुसुमयिष्यसि कुसुमयिष्यथः कुसुमयिष्यथ
उत्तमकुसुमयिष्यामि कुसुमयिष्यावः कुसुमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकुसुमयिष्यते कुसुमयिष्येते कुसुमयिष्यन्ते
मध्यमकुसुमयिष्यसे कुसुमयिष्येथे कुसुमयिष्यध्वे
उत्तमकुसुमयिष्ये कुसुमयिष्यावहे कुसुमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकुसुमयिता कुसुमयितारौ कुसुमयितारः
मध्यमकुसुमयितासि कुसुमयितास्थः कुसुमयितास्थ
उत्तमकुसुमयितास्मि कुसुमयितास्वः कुसुमयितास्मः

कृदन्त

क्त
कुसुमित m. n. कुसुमिता f.

क्तवतु
कुसुमितवत् m. n. कुसुमितवती f.

शतृ
कुसुमयत् m. n. कुसुमयन्ती f.

शानच् कर्मणि
कुसुम्यमान m. n. कुसुम्यमाना f.

लुडादेश पर
कुसुमयिष्यत् m. n. कुसुमयिष्यन्ती f.

लुडादेश आत्म
कुसुमयिष्यमाण m. n. कुसुमयिष्यमाणा f.

तव्य
कुसुमयितव्य m. n. कुसुमयितव्या f.

यत्
कुसुम्य m. n. कुसुम्या f.

अनीयर्
कुसोमनीय m. n. कुसोमनीया f.

अव्यय

तुमुन्
कुसुमयितुम्

क्त्वा
कुसुमयित्वा

लिट्
कुसुमयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria