तिङन्तावली
कुसुम
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुसुमयति
कुसुमयतः
कुसुमयन्ति
मध्यम
कुसुमयसि
कुसुमयथः
कुसुमयथ
उत्तम
कुसुमयामि
कुसुमयावः
कुसुमयामः
कर्मणि
एक
द्वि
बहु
प्रथम
कुसुम्यते
कुसुम्येते
कुसुम्यन्ते
मध्यम
कुसुम्यसे
कुसुम्येथे
कुसुम्यध्वे
उत्तम
कुसुम्ये
कुसुम्यावहे
कुसुम्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकुसुमयत्
अकुसुमयताम्
अकुसुमयन्
मध्यम
अकुसुमयः
अकुसुमयतम्
अकुसुमयत
उत्तम
अकुसुमयम्
अकुसुमयाव
अकुसुमयाम
कर्मणि
एक
द्वि
बहु
प्रथम
अकुसुम्यत
अकुसुम्येताम्
अकुसुम्यन्त
मध्यम
अकुसुम्यथाः
अकुसुम्येथाम्
अकुसुम्यध्वम्
उत्तम
अकुसुम्ये
अकुसुम्यावहि
अकुसुम्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुसुमयेत्
कुसुमयेताम्
कुसुमयेयुः
मध्यम
कुसुमयेः
कुसुमयेतम्
कुसुमयेत
उत्तम
कुसुमयेयम्
कुसुमयेव
कुसुमयेम
कर्मणि
एक
द्वि
बहु
प्रथम
कुसुम्येत
कुसुम्येयाताम्
कुसुम्येरन्
मध्यम
कुसुम्येथाः
कुसुम्येयाथाम्
कुसुम्येध्वम्
उत्तम
कुसुम्येय
कुसुम्येवहि
कुसुम्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुसुमयतु
कुसुमयताम्
कुसुमयन्तु
मध्यम
कुसुमय
कुसुमयतम्
कुसुमयत
उत्तम
कुसुमयानि
कुसुमयाव
कुसुमयाम
कर्मणि
एक
द्वि
बहु
प्रथम
कुसुम्यताम्
कुसुम्येताम्
कुसुम्यन्ताम्
मध्यम
कुसुम्यस्व
कुसुम्येथाम्
कुसुम्यध्वम्
उत्तम
कुसुम्यै
कुसुम्यावहै
कुसुम्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुसुमयिष्यति
कुसुमयिष्यतः
कुसुमयिष्यन्ति
मध्यम
कुसुमयिष्यसि
कुसुमयिष्यथः
कुसुमयिष्यथ
उत्तम
कुसुमयिष्यामि
कुसुमयिष्यावः
कुसुमयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुसुमयिष्यते
कुसुमयिष्येते
कुसुमयिष्यन्ते
मध्यम
कुसुमयिष्यसे
कुसुमयिष्येथे
कुसुमयिष्यध्वे
उत्तम
कुसुमयिष्ये
कुसुमयिष्यावहे
कुसुमयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुसुमयिता
कुसुमयितारौ
कुसुमयितारः
मध्यम
कुसुमयितासि
कुसुमयितास्थः
कुसुमयितास्थ
उत्तम
कुसुमयितास्मि
कुसुमयितास्वः
कुसुमयितास्मः
कृदन्त
क्त
कुसुमित
m.
n.
कुसुमिता
f.
क्तवतु
कुसुमितवत्
m.
n.
कुसुमितवती
f.
शतृ
कुसुमयत्
m.
n.
कुसुमयन्ती
f.
शानच् कर्मणि
कुसुम्यमान
m.
n.
कुसुम्यमाना
f.
लुडादेश पर
कुसुमयिष्यत्
m.
n.
कुसुमयिष्यन्ती
f.
लुडादेश आत्म
कुसुमयिष्यमाण
m.
n.
कुसुमयिष्यमाणा
f.
तव्य
कुसुमयितव्य
m.
n.
कुसुमयितव्या
f.
यत्
कुसुम्य
m.
n.
कुसुम्या
f.
अनीयर्
कुसोमनीय
m.
n.
कुसोमनीया
f.
अव्यय
तुमुन्
कुसुमयितुम्
क्त्वा
कुसुमयित्वा
लिट्
कुसुमयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025