सुबन्तावली ?कुसुमयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकुसुमयितव्यः कुसुमयितव्यौ कुसुमयितव्याः
सम्बोधनम्कुसुमयितव्य कुसुमयितव्यौ कुसुमयितव्याः
द्वितीयाकुसुमयितव्यम् कुसुमयितव्यौ कुसुमयितव्यान्
तृतीयाकुसुमयितव्येन कुसुमयितव्याभ्याम् कुसुमयितव्यैः कुसुमयितव्येभिः
चतुर्थीकुसुमयितव्याय कुसुमयितव्याभ्याम् कुसुमयितव्येभ्यः
पञ्चमीकुसुमयितव्यात् कुसुमयितव्याभ्याम् कुसुमयितव्येभ्यः
षष्ठीकुसुमयितव्यस्य कुसुमयितव्ययोः कुसुमयितव्यानाम्
सप्तमीकुसुमयितव्ये कुसुमयितव्ययोः कुसुमयितव्येषु

समास कुसुमयितव्य

अव्यय ॰कुसुमयितव्यम् ॰कुसुमयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria