सुबन्तावली ?कुसुमयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुसुमयिष्यन्ती कुसुमयिष्यन्त्यौ कुसुमयिष्यन्त्यः
सम्बोधनम्कुसुमयिष्यन्ति कुसुमयिष्यन्त्यौ कुसुमयिष्यन्त्यः
द्वितीयाकुसुमयिष्यन्तीम् कुसुमयिष्यन्त्यौ कुसुमयिष्यन्तीः
तृतीयाकुसुमयिष्यन्त्या कुसुमयिष्यन्तीभ्याम् कुसुमयिष्यन्तीभिः
चतुर्थीकुसुमयिष्यन्त्यै कुसुमयिष्यन्तीभ्याम् कुसुमयिष्यन्तीभ्यः
पञ्चमीकुसुमयिष्यन्त्याः कुसुमयिष्यन्तीभ्याम् कुसुमयिष्यन्तीभ्यः
षष्ठीकुसुमयिष्यन्त्याः कुसुमयिष्यन्त्योः कुसुमयिष्यन्तीनाम्
सप्तमीकुसुमयिष्यन्त्याम् कुसुमयिष्यन्त्योः कुसुमयिष्यन्तीषु

समास कुसुमयिष्यन्ति कुसुमयिष्यन्ती

अव्यय ॰कुसुमयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria